________________ प्राकृतशब्दरूपावलिः . 89 // अथ युष्मादृशशब्दः॥ एकवचनम् बहुवचनम् प्रथमा जुम्हारिसो जुम्हारिसा द्वितीया जुम्हारिसं जुम्हारिसे जुम्हारिसा इत्यादि / युष्मद्यर्थपरे तः // 8 / 1 / 246 // इत्यनेन यकारस्य तकारः / . ॥अथास्मादृश-शब्दः // एकवचनम् बहुवचनम् प्रथमा अम्हारिसो अम्हारिसा द्वितीया अम्हारिसं अम्हारिसे अम्हारिसा - इत्यादि // पक्ष्म-श्म-ष्म-स्म-मां म्हः / / 8 / 2 / 74 / / इत्यनेन म्हः / ॥अथ मुकुलशब्दः // एकवचनम् बहुवचनम् प्रथमा मउलो. मउला द्वितीया मउलं मउले मउला इत्यादि ॥अथ मुकुटशब्दः॥ एकवचनम् बहुवचनम् प्रथमा मउड़ो मउडा द्वितीया मउडं . . . मउडे मउडा . .. .. . इत्यादि