________________ 88 प्राकृतशब्दरूपावलिः ॥अथ भवादृशशब्दः॥ एकवचनम् बहुवचनम् .. प्रथमा भवारिसो . भवारिसा द्वितीया भवारिसं भवारिसे भवारिसा इत्यादि ॥अथ यादृशशब्दः // एकवचनम् बहुवचनम् : प्रथमा जारिसो जारिसा द्वितीया जारिसं , जारिसे जारिसा .. इत्यादि. ॥अथ तादृशशब्दः॥ एकवचनम् बहुवचनम् प्रथमा तारिसो तारिसा द्वितीया तारिस तारिसे तारिसा . इत्यादि ॥अथान्यादृश-शब्दः // एकवचनम् बहुवचनम् प्रथमा अन्नारिसो अन्नारिसा द्वितीया अन्नारिसं अन्नारिसे अन्नारिसा इत्यादि ॥अथ मादृशशब्दः // एकवचनम् बहुवचनम् प्रथमा मारिसो मारिसा द्वितीया मारिसं मारिसे मारिसा इत्यादि