________________ 87 प्राकृतशब्दरूपावलिः. इत्यादि / / दृशः क्विफ्टक्सकः / / 8 / 1 / 142 / / इत्यनेन दृशेर्धातोर्ऋतोरिरादेशः। ॥अथ सदृग्वर्ण शब्दः // एकवचनम् - बहुवचनम् प्रथमा . सरिवण्णो . . सरिवण्णा द्वितीया सरिवण्णं सरिवण्णे सरिवण्णा इत्यादि. ॥अथ सदृग्रूपशब्दः // . एकवचनम् बहुवचनम् प्रथमा सरिरूवो सरिरूवा .. द्वितीया सरिरूवं सरिरूवे सरिरूवा इत्यादि // अथ सदृशशब्दः॥ एकवचनम् / बहुवचनम् प्रथमा सरिसो सरिसा द्वितीया सरिसं . सरिसे सरिसा ___इत्यादि ... // अथैतादृशशब्दः // एकवचनम् . बहुवचनम् प्रथमा .एआरिसो एआरिसा द्वितीया एआरिसं - एआरिसे एआरिसा इत्यादि