________________ प्राकृतशब्दरूपावलिः ॥अथ जीर्णशब्दः // एकवचनम् बहुवचनम् प्रथमा जुण्णो जुण्णा द्वितीया जुण्णं जुण्णे जुण्णा इत्यादि / उज्जीणे / / 8 / 1 / 102 // इत्यनेन ईत उकारः / बहुलाधिकारात् क्वचिन्न / जिण्णे भोअणमत्तेओ। . ॥अथ हीनशब्दः॥ एकवचनम् , बहुवचनम् प्रथमा हूणो हीणो .. हूणा हीणा द्वितीया हूणं हीणं / हूणे हीणे . / हूणा हीणा इत्यादि / ऊहीनविहीने वा / / 8 / 1 / 103 / / इत्यनेन ईत ऊत्वम् / एवं विहीनशब्दस्यापि / सूत्रे हीन-विहीने, इति प्रतिपादनात्, पहीणजरमरणा इत्यत्र न भवत्यूकारः / ॥अथ कीदृशशब्दः // एकवचनम् बहुवचनम् प्रथमा केरिसो केरिसा द्वितीया केरिसं केरिसे केरिसा इत्यादि ॥अथेदृशशब्दः // एकवचनम् बहुवचनम् प्रथमा एरिसो एरिसा. द्वितीया एरिसं एरिसे एरिसा