________________ 85 पउरा प्राकृतशब्दरूपावलिः इत्यादि / डो लः // 8 / 1 / 202 // इत्यनेन लः / अस्मिन् सूत्रे प्रायोग्रहणात् क्वचिद्विकल्पः / यथा गुलो, गुडो / आमेलो, आवेडो / इत्यादि // नीपापीडे मो वा / / 8 / 1 / 234 // इत्यनेन पस्य मः // एत्पीयूषापीड-बिभीतक-कीदृशेदृशे // 8 / 1 / 105 // इत्यनेन एकारः / क्वचिन्न लकारः / गउडो, गउडा, इत्यादि / गौडशब्दस्य गउडो इति रूपम् / ॥अथ पौरशब्दः॥ एकवचनम् बहुवचनम्. प्रथमा पउरो द्वितीया पउरं . पउरे पउरा इत्यादि . ॥अथ कौरवशब्दः // . एकवचनम् . बहुवचनम् प्रथमा कउरवो कउरवा द्वितीया कउरवं . कउरवे कउरवा इत्यादि .. ॥अथ पौरजनशब्दः // एकवचनम् बहुवचनम् प्रथमा पउरजणो . पउरजणा द्वितीया पउरजणं . पउरजणे पउरजणा इत्यादि / अउ: पौरादौ च // 8 / 1 / 162 / / इत्यनेन औत अउरादेशः /