SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ विलिआ 84 प्राकृतशब्दरूपावलिः ॥अथ वल्मीकशब्दः / एकवचनम् बहुवचनम् .. प्रथमा वम्मिओवम्मिआ द्वितीया वम्मिअं . . वम्मिए वम्मिआ इत्यादि . // अथ वीडितशब्दः // एकवचनम् बहुवचनम् . . प्रथमा विलिओ द्वितीया विलिअं विलिए विलिआ इत्यादि / डो लः // 8 / 1 / 202 // इत्यनेन डकारस्य लकारः / ॥अथोपनीत-शब्दः॥ एकवचनम् बहुवचनम् प्रथमा उवणिओ उवणिआ द्वितीया उवणि उवणिए उवणिआ ___ इत्यादि / पानीयादिष्वित् / / 8 / 1 / 101 // इत्यनेन ईत इत्वम् / बहुलाधिकारादेषु क्वचिन्नित्यं क्वचिद्विकल्पः / करीसो। उवणीओ। इत्यादि। ॥अथ गरुडशब्दः // एकवचनम् बहुवचनम् प्रथमा गरुलो गरुला द्वितीया गरुलं गरुले मरुला
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy