________________ प्राकृतशब्दरूपावलिः - // अथ व्यापातशब्दः // एकवचनम् बहुवचनम् प्रथमा वावाओ वावाआ द्वितीया वावाअं वावाए वावाआ इत्यादि / अधो मनयाम् // इत्यनेन यकारस्य लुक्। विउवाओ। विउवाआ / इति तु आर्षप्रयोगः / ॥अथ स्तोकशब्दः॥ एकवचनम् बहुवचनम् प्रथमा थोक्को थोवो थेवो थोक्का थोवा थेवा इत्यादि / स्तोकस्य थोक्क-थोव-थेवाः // 8 / 2 / 125 // एते त्रय आदेशा वा भवन्ति / पक्षे / थोओ थोआ इत्यादि / ॥अथ करीषशब्दः॥ एकवचनम् बहुवचनम् प्रथमा / करिसो करिसा. द्वितीया करिसं करिसे, करिसा इत्यादि ॥अथ शिरीषशब्दः // एकवचनम् बहुवचनम् प्रथमा सिरिसो सिरिसा द्वितीया सिरिसं सिरिसे सिरिसा इत्यादि