________________ प्राकृतशब्दरूपावलिः ॥अथ वितृष्णशब्दः // एकवचनम् बहुवचनम् प्रथमा विइण्हो विइण्हा द्वितीया विइण्हं विइण्हे विइण्हा इत्यादि / सूक्ष्म-श्नेत्यादिना-ष्णस्थाने ण्हः / ... ॥अथोत्कृष्ट-शब्दः // एकवचनम् बहुवचनम् / प्रथमा उक्किट्ठो , उक्किट्ठा द्वितीया उक्किट्ठ . उक्किट्ठे उक्किट्ठा इत्यादि . ॥अथ नृशंसशब्दः॥ एकवचनम् बहुवचनम् प्रथमा निसंसो.. निसंसा द्वितीया . निसंसं निसंसे निसंसा इत्यादि / इत् कृपादौ / / 8 / 1 / 128 // इत्यनेनादेर्ऋत इत्वम् / ॥अथ पृष्ठशब्दः॥ एकवचनम् बहुवचनम् प्रथमा पिट्ठो पट्ठो पिट्ठा पट्ठा ___ इत्यादि / / पृष्ठे वानुत्तरपदे / / 8 / 1 / 129 // इत्यनेन ऋत इद्वा।