________________ सक्तः / शीर्पोपहारादिभिरात्मदुःखैर्देवान् किलाऽऽराध्य सुखाभिगृद्धाः / सिद्ध्यन्ति दोषाऽपचयाऽनपेक्षा युक्तं च तेषां त्वमृषिर्न येषाम् / / 39 // सामान्य-निष्ठा विविधा विशेषाः पदं विशेषान्तर-पक्षपाति / अन्तर्विशेषान्त-वृत्तितोऽन्यत् समानभावं नयते विशेषम् // 40 // यदेवकारोपहितं पदं तद् अस्वार्थतः स्वार्थमवच्छिनत्ति / पर्याय-सामान्य-विशेष-सर्वं पदार्थहानिश्च विरोधिवत्स्यात् // 41 // अनुक्त-तुल्यं यदनेवकारं व्यावृत्यभावानियम-द्वयेऽपि / पर्याय-भावेऽन्यतरप्रयोगस्तत्सर्वमन्यच्च्युतमात्म-हीनम् // 42 // विरोधि चाऽभेद्यविशेष-भावात्तद्द्योतनः स्याद्गुणतो निपातः विपाद्य-सन्धिश्च तथाऽङ्गभावादवाच्यता श्रायस-लोप-हेतुः // 43 // तथा प्रतिज्ञाऽऽशयतोऽप्रयोगः सामर्थ्यतो वा प्रतिषेधयुक्तिः / इति त्वदीया जिननाग ! दृष्टिः पराऽप्रधृष्या परधर्षिणी च // 44 // विधिनिषेधोऽनभिलाप्यता च त्रिरेकशस्त्रिर्दिश एक एव / त्रयो विकल्पास्तव सप्तधाऽमी स्याच्छब्द-नेयाः सकलेऽर्थभेदे // 45 // स्यादित्यपि स्याद्गुण-मुख्य-कल्पैकान्तो यथोपाधि-विशेष-वीक्ष्यः। तत्त्वं त्वनेकान्तमशेषरूपं द्विधा भवार्थ-व्यवहारवत्त्वात् // 46 // न द्रव्य-पर्याय-पृथग्-व्यवस्था द्वैयात्म्यमेकाऽर्पणया विरुद्धम् / धर्मी च धर्मश्च मिथस्त्रिधेमौ न सर्वथा तेऽभिमतौ विरुद्धौ // 47 // दृष्टाऽऽगमाभ्यामविरुद्धमर्थप्ररूपणं युक्त्यनुशासनं ते।। प्रतिक्षणं स्थित्युदय-व्ययात्मतत्त्व-व्यवस्थं सदिहाऽर्थरूपम् // 48 // नानात्मतामप्रजहत्तदेकमेकात्मतामप्रजहच्च नाना / अङ्गाङ्गि-भावात्तव वस्तु तद्यत् क्रमेण वाग्वाच्यमनन्तरूपम् // 49 // मिथोऽनपेक्षाः पुरुषार्थ-हेतुर्नीशा न चांशी पृथगंस्ति तेभ्यः / परस्परेक्षाः पुरुषार्थ-हेतुर्दृष्टा नयास्तद्वदसि-क्रियायाम् // 50 // GO