________________ अतत्स्वभावेऽप्यनयोरुपायाद् गतिर्भवेत्तौ वचनीय-गम्यौ / सम्बन्धिनौ चेन्न विरोधि दृष्टं वाच्यं यथार्थं न च दूषणं तत् // 27 // उपेय-तत्त्वाऽनभिलाप्यता-वद् उपाय-तत्त्वाऽनभिलाप्यता स्यात् / अशेष-तत्त्वाऽनभिलाप्यतायां द्विषां भवद्युक्त्यभिलाप्यतायाः॥ 28 // अवाच्यमित्यत्र च वाच्यभावा-दवाच्यमेवेत्ययथाप्रतिज्ञम् / स्वरूपतश्चेत्पररूपवाचि स्वरूपवाचीति वचो विरुद्धम् // 29 // सत्याऽनृतं वाऽप्यनृताऽनृतं वाऽप्यस्तीह किं वस्त्वतिशायनेन / युक्तं प्रतिद्वन्द्यनुबन्धि-मिश्रं न वस्तु तादृक् त्वदृते जिनेदृक् // 30 // सह-क्रमाद्वा. विषयाऽल्प-भूरि-भेदेऽनृतं भेदि न चाऽऽत्मभेदात् / आत्मान्तरं स्याद्भिदुरं समं च स्याच्चाऽनृतात्माऽनभिलाप्यता च // 31 // न सच्च नाऽसच्च न दृष्टमेक-मात्मान्तरं सर्व-निषेध-गम्यम् / दृष्टं विमिश्रं तदुपाधि-भेदात् स्वप्नेऽपि नैतत्त्वदृषः परेषाम् // 32 // प्रत्यक्ष-निर्देशवदप्यसिद्ध-मकल्पकं ज्ञापयितुं ह्यशक्यम् / विना च सिद्धेर्न च लक्षणार्थो न तावक-द्वेषिणि वीर! सत्यम् // 33 / / कालान्तरस्थे क्षणिके ध्रुवे वाऽपृथक्पृथक्त्वाऽवचनीयतायाम् / विकारहानेन च कर्तृकार्ये वृथा श्रमोऽयं जिन ! विद्विषां ते // 34 // मद्याङ्गवद्भूत-समागमे ज्ञः शक्त्यन्तर-व्यक्तिरदैव-सृष्टिः / इत्यात्म-शिश्नोदर-पुष्टि-पुष्टैनिहीभयैर्हा ! मृदवः प्रलब्धाः // 35 // दृष्टेऽविशिष्टे जननादि-हेतौ विशिष्टता का प्रतिसत्त्वमेषाम् / स्वभावतः किं न परस्य सिद्धिरतावकानामपि हा ! प्रपातः // 36 // स्वच्छन्दवृत्तेर्जगतः स्वभावादुच्चैरनाचार-पथेष्वदोषम् / निर्घष्य दीक्षासममुक्तिमानास्त्वदृष्टि-बाह्या बत ! विभ्रमन्ते // 37 // . प्रवृत्ति-रक्तैः शम-तुष्टि-रिक्तैरुपेत्य हिंसाऽभ्युदयाङ्ग-निष्ठा / प्रवृत्तितः शान्तिरपि प्ररूढं तमः परेषां तव सुप्रभातम् // 38 //