________________ न बन्धमोक्षौ क्षणिकैक-संस्थौ न संवृतिः साऽपि मृषा-स्वभावा। मुख्याहते गौण-विधिर्न दृष्टो विभ्रान्त-दृष्टिस्तव दृष्टितोऽन्या // 15 // प्रतिक्षणं भङ्गिषु तत्पृथक्त्वान्नमातृ-घाती स्व-पतिः स्व-जाया। दत्त-ग्रहो नाऽधिगत-स्मृतिर्न न क्त्वार्थ-सत्यं न कुलं न जातिः // 16 // न शास्तु-शिष्यादि-विधि-व्यवस्था विकल्पबुद्धिर्वितथाऽखिला चेत् / अतत्त्व-तत्त्वादि-विकल्प-मोहे निमज्जतांवीत-विकल्प-धी: का?॥१७ अनथिका साधन-साध्य-धीश्चेद् विज्ञानमात्रस्य न हेतु-सिद्धिः / अथाऽर्थवत्त्वं व्यभिचार-दोषो न योगि-गम्यं परवादि-सिद्धम्।। 18 / / तत्त्वं विशुद्धं सकलैर्विकल्पैविश्वाऽभिलापाऽऽस्पदतामतीतम् / न स्वस्य वेद्यं न च तन्निगद्यं सुषुप्त्यवस्थं भवदुक्ति-बाह्यम् // 19 // मूकात्म-संवेद्यवदात्म-वेद्यं तम्लिष्ट-भाषा-प्रतिम-प्रलापम् / अनङ्ग-संज्ञं तदवेद्यमन्यैः स्यात् त्वद्विषां वाच्यमवाच्य-तत्त्वम् / / 20 // अशासदजांसि वंचांसि शास्ता शिष्याश्च शिष्टा वचनैर्न ते तैः / अहो इदं दुर्गतमं तमोऽन्यत् त्वया विना श्रायसमार्य ! किं तत् / / 21 / / प्रत्यक्षबुद्धिः क्रमते न यत्र तल्लिङ्ग-गम्यं न तदर्थ-लिङ्गम् / वाचो न वा तद्विषयेण योगः का तद्गतिः ? कष्टमशृण्वतां ते।। 22 // रागाद्यविद्याऽनल-दीपनं च विमोक्ष-विद्याऽमृत-शासनं च / न भिद्यते संवृति-वादि-वाक्यं भवत्प्रतीपं परमार्थ-शून्यम् // 23 // विद्या-प्रसूत्यै किल शील्यमाना भवत्यविद्या गुरुणोपदिष्टा / अहो त्वदीयोक्त्यनभिज्ञ-मोहो यज्जन्मने यत्तदजन्मने तत् // 24 // अभावमात्रं परमार्थवृत्तेः सा संवृतिः सर्व-विशेष-शून्या। तस्या विशेषौ किल बन्ध-मोक्षौ हेत्वात्मनेति त्वदनाथवाक्यम् / / 25 / / व्यतीत-सामान्य-विशेष-भावाद् विश्वाऽभिलापाऽर्थ-विकल्प-शून्यम्। ख-पुष्पवत्स्यादसदेव तत्त्वं प्रबुद्ध-तत्त्वाद्भवतः परेषाम् // 26 //