________________ तथाऽपि वैयात्यमुपेत्य भक्त्या स्तोताऽस्मि ते शक्त्यनुरूपवाक्यः / इष्टे प्रमेयेऽपि यथास्वशक्ति किन्नोत्सहन्ते पुरुषाः क्रियाभिः // 3 // त्वं शुद्धि-शक्त्योरुदयस्य काष्ठां तुला-व्यतीतां जिन ! शान्तिरूपाम् / अवापिथ ब्रह्म-पथस्य नेता महानितीयत् प्रतिवक्तुमीशाः // 4 // काल: कलिर्वा कलुषाऽऽशयो वा श्रोतुः प्रवक्तुर्वचनाऽनयो वा। त्वच्छासनैकाधिपतित्व-लक्ष्मीप्रभुत्व-शक्तेरपवाद-हेतुः // 5 // दया-दम-त्याग-समाधि-निष्ठं नय-प्रमाण-प्रकृताऽऽञ्जसार्थम् / अधृष्यमन्यैरखिलैः प्रवादैर्जिन ! त्वदीयं मतमद्वितीयम् // 6 // अभेद-भेदात्मकमर्थतत्त्वं तव स्वतन्त्राऽन्यतरत्ख-पुष्पम् / अवृत्तिमत्त्वात्समवाय-वृत्तेः संसर्गहानेः सकलाऽर्थ-हानिः // 7 // भावेषु नित्येषु विकारहानेर्न कारक-व्यापृत-कार्य-युक्तिः।। न बन्ध-भोगौ न च तद्विमोक्षः समन्तदोषं मतमन्यदीयम् // 8 // अहेतुकत्व-प्रथितः स्वभावस्तस्मिन् क्रिया-कारक-विभ्रमः स्यात् / आबाल-सिद्धेर्विविधार्थ-सिद्धिर्वादान्तरं किं तदसूयतां ते // 9 // येषामवक्तव्यमिहाऽऽत्म-तत्त्वं देहादनन्यत्व-पृथक्त्व-क्लुप्तेः / तेषां ज्ञ-तत्त्वेऽनवधार्यतत्त्वे का बन्ध-मोक्ष-स्थितिरप्रमेये // 10 // हेतुर्न दृष्टोऽत्र न चाऽप्यदृष्टो योऽयं प्रवादः क्षणिकाऽऽत्मवादः / न ध्वस्तमन्यत्र भवे द्वितीये सन्तानभिन्ने न हि वासनाऽस्ति // 11 // तथा न तत्कारण-कार्य-भावो निरन्वयाः केन समानरूपाः ? / असत्खपुष्पं न हि हेत्वपेक्षं दृष्टं न सिद्ध्यत्युभयोरसिद्धम् // 12 // नैवाऽस्ति हेतुः क्षणिकात्मवादे न सन्नसन्वा विभवादकस्मात् / नाशोदयैकक्षणता च दुष्टा सन्तान-भिन्न-क्षणयोरभावात् // 13 // कृत-प्रणाशाऽकृत-कर्मभोगौ स्यातामसञ्चेतित-कर्म च स्यात् / आकस्मिकेऽर्थे प्रलय-स्वभावे मार्गो न युक्तो वधकश्च न स्यात् // 14 //