________________ न वा दुःखगर्भे न वा मोहगर्भे स्थिता ज्ञानगर्भे तु वैराग्यतत्त्वे / यदाज्ञानिलीना ययुर्जन्मपारं स एकः परात्मा गति जिनेन्द्रः // 27 // विहायाश्रवं संवरं संश्रयैवं यदाज्ञा पराभाजि यैर्निविशेषैः / स्वकस्तैरकार्येव मोक्षो भवो वा स एकः परात्मा गति जिनेन्द्रः 28 शुभध्याननीरैरुरीकृत्य शौचं सदाचारदिव्यांशुकैर्भूषिताङ्गाः / / बुधाः केचिदर्हन्ति यं देहगेहे स एकः परात्मा गतिर्मे जिनेन्द्रः॥ 29 // दयासुनृतास्तेयनिःसङ्गमुद्रातपोज्ञानशीलैर्गुरूपास्तिमुख्यैः / सुमैरष्टभिर्योऽर्च्यते धाम्नि धन्यैः स एकः परात्मा गति जिनेन्द्रः 30 / महाचिर्धनेशो महाज्ञो महेन्द्रो महाशान्तिभर्ता महासिद्धसेनः। . महाज्ञानवान् पावनीमूर्तिरर्हन् स एकः परात्मा गतिर्मे जिनेन्द्रः / / 31 महाब्रह्मयोनिर्महासत्त्वमूर्तिर्महाहंसराजो महादेवदेवः / महामोहजेता महावीरनेता स एकः परात्मा गतिर्मे जिनेन्द्रः // 32 // इत्थं ये परमात्मरूपमनिशं श्रीवर्धमानं जिनं वन्दन्ते परमार्हतास्त्रिभुवने शान्तं परं दैवतम् / तेषां सप्त भियः क्व सन्ति दलितं दुःखं चतुर्धापि तै मुक्तैर्यत्सुगुणानुपेत्य वृणते ताश्चक्रिशक्रश्रियः // 33 // श्रीमत्समन्तभद्राचार्यविरचितम् ॥युक्त्यनुशासनम्॥ कीर्त्या महत्या भुवि वर्द्धमानं त्वां वर्द्धमानं स्तुति-गोचरत्वम् / निनीषवः स्मो वयमद्य वीरं विशीर्ण-दोषाऽऽशय-पाश-बन्धम् // 1 // याथात्म्यमुल्लध्य गुणोदयाऽऽख्या लोके स्तुतिभूरि-गुणोदधेस्ते / अणिष्ठमप्यंशमशक्नुवन्तो वक्तुंजिन ! त्वां किमिव स्तुयाम // 2 //