________________ न शब्दो न रूपं रसो नापि गन्धो न न स्पर्शलेशो न वर्णो न लिङ्गम् / न पूर्वापरत्वं न यस्यास्ति संज्ञा स एकः परात्मा गतिर्मे जिनेन्द्रः॥१५॥ छिदा नो भिदा नो न क्लेदो न खेदो न शोषो न दाहो न तापादिरापत् / न सौख्यं न-दुःखं न यस्यास्ति वाञ्छा स एकः परात्मा गतिर्मे जिनेन्द्रः न योगा न रोगा न चोद्वेगवेगा: स्थितिर्नो गति! न मृत्युन जन्म। न पुण्यं न पापं न यस्यास्ति बन्धः स एकः परात्मा गतिर्मे जिनेन्द्रः तपः संयमः सुनृतं ब्रह्म शौचं मृदुत्वार्जवाकिंचनत्वानि मुक्तिः / क्षमैवं यदुक्तो जयत्येव धर्मः स एकः परात्मा गतिर्मे जिनेन्द्रः।। 18 // अहो विष्टपाधारभूता धरित्री निरालम्बनाधारमुक्ता यदास्ते। अचिन्त्यैव यद्धर्मशक्तिः परा सा स एकः परात्मा गतिर्मे जिनेन्द्रः 19 न चाम्भोधिराप्लावयेद् भूतधात्री समाश्वासयत्येव कालेऽम्बुवाहः / यदुद्भूतसद्धर्मसाम्राज्यवश्यः स एकः परात्मा गतिर्मे जिनेन्द्रः॥ 20 // न तिर्यग्ज्वलत्येव यज्जालजिह्वो यदूर्ध्वं न वाति प्रचण्डो नभस्वान् / स जागर्ति यद्धर्मराजप्रतापः स एकः परात्मा गतिर्मे जिनेन्द्रः // 21 // इमौ पुष्पदन्तौ जगत्यत्र विश्वोपकाराय दिष्ट्योदयेते वहन्तौ / उरीकृत्य यत्तुर्यलोकोत्तमाज्ञां स एकः परात्मा गतिर्मे जिनेन्द्रः।। 22 / / अवत्येव पातालजम्बालपाताद्विधत्तेऽपि सर्वज्ञलक्ष्मीनिवासात् / यदाज्ञाविधित्साश्रितानङ्गभाजः स एकः परात्मा गतिर्मे जिनेन्द्रः॥२३॥ सुपर्वद्रुचिन्तामणिकामधेनुप्रभावा नृणां नैव दूरे भवन्ति। चतुर्थे यदुत्थे शिवे भक्तिभाजां स एकः परात्मा गतिर्मे जिनेन्द्रः 24 कलिव्यालवह्रिग्रहव्याधिचौरव्यथावारणव्याघ्रवैर्यादिविघ्नाः / यदाज्ञाजुषां युग्मिनां जातु न स्युः स एकः परात्मा गतिर्मे जिनेन्द्रः२५ अबद्धस्तथैकः स्थिरो वा क्षयी वाप्यसद्वा मतो यैर्जडैः सर्वथात्मा / न तेषां विमूढात्मनां गोचरो यः स एकः परात्मा गतिर्मे जिनेन्द्रः 26 प