________________ जुगुप्साभयाज्ञाननिद्राविरत्यङ्गभूहास्यशुगद्वेषमिथ्यात्वरागैः / / न यो रत्यरत्यन्तरायैः सिषेवे स एकः परात्मा गतिर्मे जिनेन्द्रः // 3 // न यो बाह्यसत्त्वेन मैत्री प्रपन्नस्तमोभिर्न नो वा रजोभिः प्रणुन्नः / त्रिलोकीपरित्राणनिस्तन्द्रमुद्रः स एकः परात्मा गतिर्मे जिनेन्द्रः।। 4 / हृषीकेश ! विष्णो ! जगन्नाथ ! जिष्णो ! मुकुन्दाच्युत ! श्रीपते ! विश्वरूप!। अनन्तेति संबोधितो यो निराशैः स एकः परात्मा गतिर्मे जिनेन्द्रः॥५॥ पुरानङ्गकालारिराकाशकेशः कपाली महेशो महाव्रत्युमेशः / मतो योऽष्टमूर्तिः शिवो भूतनाथः स एकः परात्मा गतिर्मे जिनेन्द्रः 6 विधिब्रह्मलोकेशशम्भुस्वयंभूचतुर्वक्त्रमुख्याभिधानां निधानम् / ध्रुवोऽथो य ऊचे जगत्सर्गहेतुः स एकः परात्मा गतिर्मे जिनेन्द्रः।। 7 // न शूलं न चापं न चक्रादि हस्ते न लास्यं न हास्यं न गीतादि यस्य / न नेत्रे न गात्रे न वक्त्रे विकारः स एकः परात्मा गति जिनेन्द्रः।।८।। न पक्षी न सिंहो वृषो नापि चापं न रोषप्रसादादिजन्मा विडम्बः / न निन्द्यैश्चरित्रैर्जने यस्य कम्पः स एकः परात्मा गति जिनेन्द्रः।। 9 // न गौरी न गङ्गा न लक्ष्मीर्यदीयं वपुर्वा शिरो वाप्युरो वा जगाहे / यमिच्छाविमुक्तं शिवश्रीस्तु भेजे स एकः परात्मा गतिर्मे जिनेन्द्रः 10 जगत्संभवस्थेमविध्वंसरूपैरलीकेन्द्रजालैर्न यो जीवलोकम् / महामोहकूपे निचिक्षेप नाथः स एकः परात्मा गतिर्मे जिनेन्द्रः।। 11 // समुत्पत्तिविध्वंसनित्यस्वरूपा यदुत्था त्रिपद्येव लोके विधित्वम् / हरत्वं हरित्वं प्रपेदे स्वभावैः स एकः परात्मा गतिर्मे जिनेन्द्रः॥ 12 // त्रिकालत्रिलोकत्रिशक्तित्रिसन्ध्यत्रिवर्गत्रिदेवत्रिरत्नादिभावैः / यदुक्ता त्रिपद्येव विश्वानि ववे स एकः परात्मा गति जिनेन्द्रः॥ 13 // यदाज्ञा त्रिपद्येव मान्या ततोऽसौ तदस्त्येव नो वस्तु यन्नांधितष्ठौ / अतो ब्रूमहे विश्वमेतद्यदीयं स एकः परात्मा गतिर्मे जिनेन्द्रः // 14 //