________________ // 24 // // 25 // // 26 // // 27 // समग्रविकलादेशत्यागाभिप्रायतत्कथा / सामान्याव्यासतः शैक्ष्यविपक्षाचार्यशक्तितः द्वीपवेलोदधिव्याससंख्याभोगविभूतयः / स्वर्गापायानुभागाश्च सनिमित्ता यथेष्टतः ज्ञानाचारविशेषाभ्यामाचारद्धियते जनः / स नात्युत्तानगम्भीरः सुखदुःखात्ययो हितः दृष्टान्तश्रविकैर्लोकः परिपक्तिशुभाशुभैः / सुखार्थसंशयप्राप्तिप्रतिषेधमहाफलैः ज्ञानात्कृत्स्नेष्टधर्मात्मपरमेश्वरतः शिवम् / कर्मोपयोगवैराग्यं धामप्राप्तिश्च योगतः पृथक् सहाविनिर्भागैर्दयावैराग्यसंविदाम् / ऐश्वर्यमोक्षोपशमसमावेशविकल्पतः आगमाभ्युदयज्ञानयोगाध्याहारधारणा / भावनाप्राणसंरोधकृच्छ्रयत्नव्रतानि च दोषव्यक्तिप्रसंख्यानविषयातिशयात्ययैः / परमैश्वर्यसंयोगज्ञानैश्वर्यं विकल्पयेत् प्रसिद्धप्रातिभास्येति कामतस्तीर्थभक्तयः / ननु श्रीवर्धमानस्य वाचो युक्तः परस्परम् // 28 // // 29 // // 30 // // 31 // // 32 // .. // एकविंशतितमी महावीरद्वात्रिंशिका // सदा योगसात्म्यात्समुद्भूतसाम्यः प्रभोत्पादितप्राणिपुण्यप्रकाशः। . त्रिलोकीशवन्द्यस्त्रिकालज्ञनेता स एकः परात्मा गतिर्मे जिनेन्द्रः।। 1 // . शिवोऽथादिसंख्योऽथ बुद्धः पुराणः पुमानप्यलक्ष्योऽप्यनेकोऽप्यथैकः। प्रकृत्यात्मवृत्त्याप्युपाधिस्वभावः स एकः परात्मा गतिर्मे जिनेन्द्रः॥२॥