________________ // 21 // // 22 // // 23 // . // 24 // // 25 // आयुः कालफलं सौम्यः परिणामान्न विद्यते। गत्याद्यर्थपृथग्नाम मूलोत्तरनिबन्धवत् स्थित्यन्तमन्यवैफल्याद्यथार्थप्रतिबोधकम् / तदौदारिकदेहाभ्यामन्यच्चातिप्रसङ्गतः निर्ग्रन्थसंयतारागान्यनुबन्धस्थितिक्रमात् / द्विविधा एव सामर्थ्यादनन्ता वापि सिद्धवत् प्रयोगविश्रसाकर्मतदभावस्थितिस्तथा। लोकानुभाववृत्तान्तः किं धर्माधर्मयोः फलम् आकाशमवगाहाय तदनन्या दिगन्यथा। . तावप्येवमनुच्छेदात्ताभ्यां वान्यमुदाहृतम् प्रकाशवदनिष्टं स्यात्साध्ये नार्थस्तु नः श्रमः / जीवपुद्गलयोरेव परिशुद्धः परिग्रहः / इन्द्रियाण्यात्मलिङ्गानि त्वगादिनियमः पुनः / निकामविषया व्याला जिनाश्चैवमतीन्द्रियाः बुद्ध्यापोहतमःसत्त्वं जातु गव्ये न युज्यते। . तीव्रमोहानुबन्धस्तु स्यात्कश्चित्कस्यचित्क्वचित् सत्त्वोच्छेदभयं तुल्यमनक्तेऽप्यपवर्गतः / . न च जन्ममहादोषमानन्त्यात्तु न बध्यते नेन्धनानन्त्यतो वह्निवीयते नावचीयते / तन्मात्रं वा तथान्योन्यगतयःस्कन्धपुद्गलाः प्रतीत्य प्रतिसंख्याय द्रव्यव्यञ्जनपर्ययात् / समग्रविकलादेशनिषेधाभ्यां च साधयेत् // 26 // // 27 // // 28 // // 29 // // 30 // // 31 //