________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // उत्क्षेपासङ्गविक्षेपाः शब्दादित्यागभोगयोः / तयोरनियमः श्रेयान् पुरुषाशयशक्तितः / प्रागेव साधनन्यास: कष्टं कृतमतेरपि। कृच्छोपार्जनभिन्नं हि कार्पण्यं भजते जनः पिपासाविषयोत्सेधो मृदूत्तानरयावरम् / न संमिथ्यादिगंभीरं चपलायति यादसात् अज्ञातकरणं जन्म वपुःसंवित्प्रकारयोः / त्वत्प्रसादार्जनोपायो विषयेन्द्रियसंवरः यद्यज्ञानक्रिये स्यातां स्याद् ज्ञानसमयोः शिवः / न हि मानादिवृत्तित्वात्पृथक्संवित्क्रमकथा: ममेदमहमस्येति समानं मानलोभयोः / चतुष्टं युगपद्वेति यथा जन्मविशेषतः ममेदमिति रक्तस्य न नेत्युपरतस्य च। . भाविकौ ग्रहणत्यागौ बहुसाराल्पफल्गुषु . अभिषिक्तस्य संन्यासक्रमात्पाश्चात्यदर्शनम् / शून्यैकविकृताभ्यासो रागिणां तु यथाश्रयम् अनाघातास्पदं द्विष्टमनुकूलैः प्रसादयेत् / निमित्तफलदारुण्यविवेकेभ्यश्च रक्षयेत् . सुखदुःखरसैर्भेद्यं व्यक्तोपनतकारणैः। . प्रसादयेदुपाख्यानैः स्वैरासनमुखागतैः अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् / दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे यदनासेवितं यस्य सेवितं वा स साधयेत् / तच्छेषानुपरोधेन प्रतिरूपापितं तपः // 24 // // 25 // // 26 // // 27 // // 28 // // 29 //