________________ // 6 // .:. // 7 // // 8 // // 9 // // 10 // // 11 // कर्तृप्रयोजनापेक्षस्तदाचारस्त्वनेकधा। चिकित्सितवदेकार्थप्रतिलोमानुलोमतः शरीरमनसोस्तुल्या प्रवृत्तिर्गुणदोषयोः / तस्मात्तदुभयोपायानिमित्तज्ञो विशिष्यते भेषजोपनयश्चित्रो यथामयविशेषतः / छत्रप्रकाशोपहितः सुविधिज्ञानयन्त्रयोः वपुर्यन्त्रजिता दोषाः पुनरभ्यासहेतवः / प्रसंख्याननिवृत्तास्तु निरन्वयसमाधयः / यथा निर्दिश्य संयोगाद्वाताधारोगभक्तिषु। . तथा जन्मसु रागाद्या भावनादरमात्रयोः यात्रामात्रास(श)नोऽभीक्ष्णं परिशुद्धनिभाशयः / विविक्तनियताचारः स्मृतिदोषैर्न बाध्यते / आदेशस्मरणाक्षेपप्रायश्चित्तानुपक्रमाः / यथारसं प्रयोक्तव्याः सिद्ध्यसिद्धिगतागतैः परप्रशंसास्वक्षेपो विपरीतमुपेक्षितः / उत्कर्षापकर्षों चैता विनयोऽन्नयजातयः / स्वास्थ्यात्पदत्रयावृत्त्ययोनयः स्थानवर्त्मनः / शैक्षदुर्बलगीतार्थगुरूणामर्थसिद्धये आसेवनपरीहारपरिसंख्यानशान्तयः / परीषहा वपुर्बुद्धिनिमित्तासमकल्पकाः असूयाक्षेपकौत्कुच्यपरीहासमिथ:कथाः / स्वैरस्वापासनाहारचर्याः पश्यन्निवारयेत् विनीतैर्भावविज्ञाननानारसकथासुखैः / विश्रंसनमनिर्दिष्टमनर्थं साध्यसाधयोः // 12 // // 14 // // 15 // // 16 // // 17 // 7