________________ // 27 // // 28 // // 29 // यथागदपरिज्ञानं नालमामयशान्तये। अचारित्रं तथा ज्ञानं न बुद्ध्यध्यवसायतः अरण्युष्माग्निविझनं वैराग्यमुपजायते / तदभ्यासफलो योगो न पापाय न संवरः कर्माश्रवविपाकार्थं वर्ण्यन्ते जीवजातयः / तुल्यं ह्यधिगतार्थस्य जीवाजीवप्रयोजनम् निदानाभ्याससाफल्यं जन्मान्तरगतस्य चेत् / ज्ञानेश्वर्यसुखाभ्यासे निदानेभ्यस्तपः श्रमः न धर्मार्थो विशिष्येते कापायोपभोगतः / धर्मस्तु ज्ञानहेतुत्वाद्विशिष्टेषु विशिष्यते विषयेन्द्रियबुद्धीनां मनश्चोपक्रमः क्रमः / / तमोमूलाभिघाताद्धि निर्विकल्पशिवं शिवम् // 30 // // 31 // // 32 // // 1 // // 2 // // अष्टादशी द्वात्रिंशिका // देशकालान्वयाचारवयःप्रकृतिमात्मनाम् / सत्त्वसंवेगविज्ञानविशेषाच्चानुशासनम् बाह्याध्यात्मशुचिः सौम्यस्तेजस्वी करुणात्मकः। स्वपरान्वर्थविद्वाग्मी जिताध्यात्मश्च शासिता तुल्यप्रकोपोपशमा रागाद्या मारुतादिव। विषयेन्द्रियसामान्यात् सर्वार्थमिति शासनम् हीनानां मोहभूयस्त्वाद् बाहुल्याच्च विरोधिनाम् / विशिष्टानुप्रवृत्तेश्च कल्याणाभिजनो मतः उत्पन्नोत्पाद्यसंदेहा ग्रन्थार्थोभयशक्तयः / भावनाप्रतिपत्तिभ्यामनेकाः शैक्षभक्तयः // 3 // // 4 // // 5 // 75