________________ // 15 // // 16 // : // 17 // // 18 // // 19 // .. // 20 // क्षयो नाप्रशमस्यास्ति संयमस्तदुपक्रमः / दोषैरेव तु दोषाणां निवृत्तिारुतादिवत् / दोषेभ्यः प्रव्रजन्त्यार्या गृहादिभ्यः पृथग्जनाः / परानुग्रहनिम्नास्तु सन्तस्तदनुवृत्तयः तुल्यातुल्यफलं कर्म निमित्ताश्रवयोगतः। यतः स हेतुरन्वेष्यो दृष्टार्थो हि न तप्यते मनसोऽपैति विषयान् मनसैवातिवर्तते। किमेवं बहुरल्पं वा शरीरे बहिरेव क न ममत्वादहंकारस्तस्मात्तु ममता मता। संकल्पाव्यभिचारित्वात्तस्मिन्नेवाशिवास्पदम् नाहमस्मीत्यभावो वा भावो वाभ्युपगम्यते / प्रपञ्चोपरमः शान्तिरव्युच्छित्तेरशून्यता द्वेषोद्वेगफलं दुःखं सङ्गस्वादुफलं सुखम् / माध्यस्थ्यं तत्प्रतीकारः किं तु दुःखेन यत्सुखम् न दुःखकारणं कर्म तदभावाय वोद्यमः। . दृश्यते व्यभिचारश्चाप्यहो मोहविभूतयः पुण्यं सुखात्मकं जन्म तद्विशेषो विशिष्यते।। कृतार्थेनापि चोपेयमवश्यं नातिहेतवः प्रीत्यर्था विषया जाति:सात्मकं कल्पशोभना / तेषामर्थवशात् साम्यमिति धर्मोऽप्यधर्मवत् पुण्यमेव निबध्नन्ति स्वा(श्वा)दयोऽप्यविशेषतः। आहारादिषु तवृत्तेरभिज्ञस्तु विशेष्यते प्रतिमाभिग्रहास्तीवाः परिज्ञानविरोधिनः / प्रपञ्चाचारवादस्तु मिथ्यामानादिवृत्तयः // 21 // // 22 // // 23 // // 24 // // 25 // // 26 //