________________ // 24 // // 25 // // 26 // मा // 27 // हिंसाविद्याभिचारार्थः पूर्वान्ते मध्यमः शमः / सम्यग्दर्शनभावान्ताः प्रतिबुद्धस्त्वयोजितः न चोपदेशो बुद्धः स्याद्रविपङ्कजयोगवत् / तत्त्वं च प्रतिबुध्यन्ते तेभ्यः प्रत्यभिजातयः समानाभिजनेष्वेव गुरुगौरवमानिनः। स्वभावमधिगच्छन्ति न ह्यग्निः सममिध्यति प्रवृत्त्यन्तरिकाव्याजविभङ्गस्वप्नसंभवात् / न जात्यः संस्मृतेरुक्तं संकरोन्तरिकान्तजाः सुरादिक्रम एकेषां मानसा ह्युत्क्रमक्रमात् / सुखदुःखविकल्पाच्च खण्डिर्या नोऽभिजातयः व्योमावकाशो नान्येषां कालो द्रव्यं क्रिया विधिः / सुखदुःखरजो धातुर्जीवाजीवनभांसि च अनुमानं मनोवृत्तिरन्वयनिश्चयात्मिका। त्रैकाल्याङ्गादिवृत्तान्ता हेतुरव्यभिचारतः संज्ञासामान्यपर्यायशब्दद्रव्यगुणक्रियाः / एतेनोक्ताः पृथक् चेति व्यवहारविनिश्चयः न नाम तत्त्वमेवैतन्मिथ्यात्वापरबुद्धयः / न चार्थप्रतिषेधेन न सिद्धार्थश्च कथ्यते // 28 // // 29 // // 30 // // 31 // // 32 // // सप्तदशी द्वात्रिंशिका / / न दुःखेन विरुध्येते धर्माधर्मों सुखेन वा। प्रत्ययाव्यभिचारित्वात्स्वपरोभयवृत्तिषु देशकालनिमित्तानि निमित्तान्यनियोगतः। नियोगतो वा तत्सिद्धौ न वाध्यात्मविशेषतः // 2 //