________________ // 1 // // 2 // // 4 // // 5 // // षोडशी नियतिद्वात्रिंशिका // नित्यानन्तरमव्यक्तिसुखदुःखाभिजातयः / स्वभावः सर्वसत्त्वानां पयःक्षीराङ्कुरादिवत् धर्माधर्मात्मकत्वे तु शरीरेन्द्रियसंविदाम् / कथं पुरुषकारः स्यादिदमेवेति नेति वा शरीरेन्द्रियनिष्पत्तौ यो नाम स्वयमप्रभुः / . तस्य कः कर्तृवादोऽस्तु तदायत्तासु वृत्तिषु धर्माधर्मों तदान्योऽन्यनिरोधातिशयक्रियौ / देशाद्यपेक्षौ च तयोः कथं कः कर्तृसंभवः यत्प्रवृत्त्योपमर्दैन वृत्तं सदसदात्मकम् / तद्वेतरनिमित्तं वेत्युभयं पक्षघातकम् न दृष्टान्ता कृताशक्तेः स्वातन्त्र्यं प्रतिषिध्यते / अनिमित्तं निमित्तानि निमित्तानीत्यवारीतम् विश्वप्रायं पृथिव्यादि परिणामोऽप्रयत्नतः / विषयस्तत्प्रबोधस्ते तुल्ये यस्येति मन्यते नोक्ताभ्यां सह नारम्भात् सममध्यक्षसंपदि / विनाशानुपपत्तेश्च भोज्यभक्ष्यविकल्पतः पृथिव्या नावरुध्येत यथा वा राजतक्रियाः / गुणानां पुरुषे तद्वदहं कर्तेत्यदःकृते सुदूरमपि ते गत्वा हेतुवादो निवस्य॑ति / न हि स्वभावानध्यक्षो लोकधर्मोऽस्ति कश्चन प्रवर्तितव्यमेवेति प्रवर्तन्ते यदा गुणाः / अथ किं संप्रमुग्धोऽसि ज्ञानवैराग्यसिद्धिषु // 6 // // 7 // // 8 // // 9 // / 10 //