________________ // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // विपर्यासात्मकं मोहसङ्गात्तृष्णा स्मृतेर्मनः / संकल्पश्चेतनाकर्म चेतयित्वोपचारतः चक्षूरूपादिसंस्कारसमुत्थं सर्वजातिषु / विज्ञानमिव ज्ञातीनां नानात्वमिति जातितः चित्तवद्रूपकार्यस्य वैलक्षण्यं क्षणे क्षणे / तद्ध्यजात्यन्तरं तुल्यं न बाध्यत्युपपत्तितः सत्त्वोपचारौ व्युच्छिंत्रौ स्कन्धानां पञ्चकल्पवत् / शून्यता वा प्रतिष्ठत्वादेतदेव प्रपञ्चितम् स्कन्धप्रकारं पश्यन्तो जगत्पुष्पोपकारवत् / किमस्तीत्युपगच्छेयुः किमेव तु ममेति वा बाह्यमायतनं नात्मा यथा नेत्रादयस्तथा। तद्विकल्पगतिश्चित्तमनः कस्यात्र किं यथा हेतुप्रत्ययवैचित्र्यात्तानेवमिति भक्तयः। कथं हि संप्रधार्येत भावो भावविशेषतः संमोहात्स्मरणात्तत्त्वकलाभावान्न कर्मणः / क्षणिकत्वादिशुद्धेश्च निर्वाणाच्च प्रदीपवत् निर्वाणं सर्वधर्माणामविकल्पं क्षणे क्षणे। हेतुप्रत्ययभेदात्तु तदन्त इव लक्ष्यते संसारे सति निर्वाणं क्षणिकस्य गतिः कुतः / जन्मवत्तेन वि(चि)त्तस्य निर्वाणमपि संस्कृतम् यत्संस्कृतमनित्यं तद्भङ्गादन्योऽन्यसंस्कृतम् / निर्वाणमनसामस्मादुक्तिर्विप्रतिषेधनात् धर्मवद्विषयेऽन्योऽपि यदा विज्ञानसंभवः / सत्कारेभ्यस्तदा जन्म किं तस्य कुरुते क्षमा // 14 // टीपवत . // 15 // // 16 // // 17 // // 18 // // 19 // s8