________________ // 29 // // 30 // प्राणायामादिसामर्थ्यादैश्वर्याच्चोपभोगतः / प्राणोच्छित्तौ मनोऽतन्त्रं न पुनः संप्रयुज्यते इहेदमिति संबन्धः समवायोऽस्ति भाववत् / संज्ञालक्षणतत्त्वार्थो नानैव तु जगद्विधेः नातिप्रसङ्गो घटवत्संशयानुपपत्तितः / तमभेदेन संस्थानादेकतश्चेतराविधिः संशयप्रश्नसामान्यविशेषप्रविभागतः / स्वपरप्रत्यवस्थानवैशेषिकपथान्वयः // 31 // // 32 // // 2 // // 3 // // पञ्चदशी बौद्धसन्तानद्वात्रिंशिका // नाहंकृतस्य निर्वाणं न सेत्स्यत्यनहंकृतः / न वा विद्या विवेकाय न विद्या भवगामिनी अन्योऽन्यविषमान् पश्यन् पुद्गलस्कन्धशून्यता / न जानाति शमैकार्था बुद्धानां धर्मदेशनाः / संख्यादिभेदादन्यत्वं मवाच्चेन्योऽन्यसंकरः / स्कन्धपुद्गलयोर्यस्मात् स्कन्धमात्रागतः पुमान् सेनावनवदेकान्तबुद्धेः प्रज्ञप्तिसौष्ठवात् / कीलवत्क्रियते मिथ्या मानकीला प्रवृत्तये. ममत्वाभिगमात्सत्त्वस्तच्च्युतो भ्रष्टराजवत् / - भारहारादियोगास्तु व्याससंग्रहणाङ्गवत् अवक्तव्यमसद्भावात्प्रश्नार्थस्य खपुष्पवत् / संतानं भावनार्थं वा सरित्प्रोतप्रदीपवत् महाभूतोच्छ्यो रूपं विज्ञानं विषयो नयः / देवनाट्यपृथग्भावो नृजात्यादिविकल्पवत् // 4 // // 5 // // 6 // // 7 //