________________ // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // संबन्धाद् बुद्ध्यपेक्षश्च कार्याश्चाज्ञस्य बुद्धयः। संज्ञास्तु भावद्रव्यादिनिमित्ताः समयात्मिकाः निरुक्तार्थोपचाराभ्यामेता जातिविभक्तिषु / हिनोति हीयते वेति हेतुं गृह्णन्त्यमी गृहाः अन्योऽन्यथा स द्रव्यादिसत्ताभावात्सदान्तरम् / . अनारम्भाविनाशाच्च तेषु स्मृतिविरोधिनः अभूदभूताद्भवतीत्यपेक्षा चापि कारणात् / भविष्यतीति दृष्टत्वात् कार्यान्तरनियोगतः आत्ममानससंयोगविशेषादेव खादिषु / . सामान्यात्संशयस्वप्नस्मृतीश्चादृष्टसंस्कृतैः संप्रबुद्धेषु विज्ञानमभिसन्धिविशेषतः / सतत्त्वव्यञ्जनं तेषां प्रदीपद्रव्ययोगवत् ' अव्यूहादङ्कुरैः सौक्ष्म्यान्नैकदीपप्रकाशवत् / एतेनाक्षमनोबुद्ध्याद्यसंकरविनिर्णयः अक्षप्रदोषाध्यारोपविधासुखप्रमाणतः / इच्छा द्वेषवतो यस्माद्धर्माधर्मविक्लृप्तयः शुद्धाभिसन्धिर्यः कश्चित् कायवाङ्मानसो विधिः / सर्वोऽदृष्टविशेषाय यस्य यत्र यदा यथा द्रव्यादीन्यक्षतार्थस्य प्रसादोभयसाधनम् / तत्सामान्यफलान्यैक्याहते त्वक्षादिकल्पना यथा पदार्थविज्ञानं विद्यादृष्टिविशेषतः / तत्स्थैर्यमेव वैराग्यं ग्रन्थार्थप्रतिपत्तिवत् एवमात्मादिसंयोगेनाभिसन्धौ विपश्चितः / नवं न चीयते बीजं पुराणं चापचीयते // 23 // // 24 // // 25 // // 26 // // 27 // // 28 //