________________ // 6 // // 7 // // 8 // // 9 // // 10 // प्रत्यक्षविषया ख्यातिस्तत्संबन्धि विरोधि वा। अस्त्येवमिति तुल्यत्वेत्यनुमानं त्रिधा (विधा) विधा संयोगजत्वात् कार्यस्य कारणं परमाणवः / दृष्टवनैकजातीयास्तेषां सन्त्येव पाकजाः पृथिव्यादीनि खान्तानि वैशेषिकगुणार्पणात् / प्राणादियानायानेन तच्छेषगुणसंभवः वाय्वन्तानां न रूपादि जन्मधर्मविशेषतः / शब्दो नित्यस्तु साधर्म्यात् सर्वार्थत्वाच्च नार्थवत् रूपादीनां स्वजातीयाः सामर्थ्याद्वसुधादयः / पृथक्शरीरजनका हेतुभेदात्त्वयोनिजम् त्वक्चक्षुर्ग्रहणं द्रव्यं रूपाद्याश्चक्षुरादिभिः / संख्यादिभावकर्माणि यथापा (या) श्रययोगतः सेतरैर्युगपत् क्षिप्तं परत्वैः कालसंभवम् / . इदमस्मादिति दिशो नानाकार्यविशेषतः आत्मेन्द्रियादिसंयोगे बुद्ध्यभावाच्च मानवः / बुद्ध्यादेशत्मनः खादि शब्दादिविभवान्महत् प्रपञ्चादपि दीर्घ वा हुस्वं वा परिमण्डलम् / रूपस्पर्शवदेकत्वं पृथक्वें वृत्तिजन्मनः क्रियावतो; तुल्यं च संवियोगाविप(व)क्षितौ / कारणं ध्वनिराभ्यां च सन्तानात्सलिलोमिवत् देशकालविशेषाभ्यां परं च गुणकर्मणाम् / ऐक्यादाश्रयतद्वत्ता भावे तद्बुद्धिधर्मतः द्रव्यगौरवसंयोगयत्नसंस्कारजाः क्रियाः / अदृष्टाच्चेति तत्संज्ञाविकल्पौ व्यवहारतः प // 11 // // 12 // // 13 // // 14 // // 15 // // 16 //