________________ // 26 // - // 27 // मात जायत // 28 // सदाचारप्रवृत्तस्य क्रूरक्लिष्टक्रियस्य वा / सकृच्चाभ्युदिता ख्यातिन च किंचिद्विशिष्यते / शेषवृत्ताशयवशात्साम्यप्रकृतिभेदवत् / समानप्रतिबोधानामसमानाः प्रवृत्तयः किमत्र शुद्धं श्लिष्टं वा किं वा कस्य प्रयोजनम् / कृतार्थानां गुणेष्वेव गुणानामिति जायते भयं संबोधनं लिङ्गं किशोरप्राजनो यमः। न हि विज्ञानचैतन्यनानात्वं प्राक् समिध्यते यस्तु केवलवाचादौ या या दृष्टार्थविक्रमैः / विकृष्टेषुरिव क्षिप्तस्तमोऽम्भसि स नश्यति अहो दुर्गा गुणमतिर्दुर्ग मोक्षाय नाम यत् / कथंचिदेव मुञ्चन्ति स्वपन्मन्दाभिसातिकः चक्षुर्वत्पुरूषो भोक्ता बन्धमोक्षविलक्षणः / कृतार्थैः संप्रयुक्तोऽपि शून्य एव गुणैरिति // 29 // - // 30 // // 31 // // 32 // // चतुर्दशी वैशेषिकद्वात्रिंशिका // धर्माधर्मेश्वरा लोकसिद्ध्यपायप्रवृत्तिषु / द्रव्यादिसाधनावेतौ द्रव्याद्या वा परस्परम् द्रव्यमाधारसामर्थ्यात् स्वातन्त्र्यसंभवाद् गुणः / आनन्तर्याद् गुणेष्वेककर्मेत्यारम्भनिश्चयः संस्कारेण तदापेक्ष्यमेकद्रव्यक्षणस्थितिः / कर्म कार्यविरोधि स्यादुभयोभयथा गुणः अन्यतोऽन्येषु सापेक्ष्यस्तुल्यप्रत्ययदर्शनात् / द्रव्यादिभावः सत्तादिमध्यत्वावृत्तिलक्षणम् // 2 // // 3 // // 4 // 14