________________ // 14 // // 15 // // 16 // // 17 // // 18 // // 19 // श्रोत्रादीनां मनोवृत्तिः प्रतिपत्तिस्वयोगतः / शान्तादिविविधोदकः प्रत्ययार्थः प्रवर्तते सिद्धिरीहितनिष्पत्निस्तुष्टिस्तद्देशवृत्तिता / अशक्तिः साधनाद्यानि वितथेष्टिविपर्ययः पुरुषार्थप्रवृत्तीनां निवृत्तीनां स्वभावतः / आविस्तिरोभावगती को गुणानां प्रमास्यति अनादिप्रचितं कर्म प्रलयान्त्यवपुर्मुखम् / प्रवृत्तौ तद्विधापायां छिनवृक्षप्रमोदवत् अनभिव्यक्तविद्यस्य विदुषस्तद्भवाञ्चितम् / यथाविधोदयापायि प्रचितावपि संक्रमः ब्रह्माद्यष्टविधं दैवं सत्त्ववृत्तिविशेषतः / मानुष्यं च रजः शेषं स्वं वार्ततमसो.जगत् अविद्यैकात्मको बन्धो गुणव्यापारलक्षणः / दक्षिणादिविकल्पस्तु बालिशप्रसभाङ्कुशः न ग्रहाः प्रतिबन्धाय नैकण्यं वा प्रवृत्तये। तिर्यक्ष्वपि च सिध्यन्ति व्यक्ता नानात्वबुद्धयः वैराग्यात्कारणग्रामतनिरोधपरिश्रमः। न ह्यहेतोनिमीलन्ति पुरुषार्थोत्थिता गुणाः ज्ञानप्रसादौ वैराग्यमित्यविद्यातमोजितम्। ' को हि रागो विरागो वा कुशलस्य प्रवृत्तिषु यावद्रजस्तमोवृत्तिमहमित्यवमन्यते / परिष्वजति सत्त्वं च तावत्तेष्वेव गण्यते क्षुन्निद्राद्यनयो वृत्तमात्मभूतं विपश्चितः / न सम्यग्दर्शनोपायि तथान्यदपि कोऽत्ययः // 20 // // 21 // // 22 // // 23 // // 24 // // 25 //