________________ // 2 // // 3 // // 4 // // 6 // // 7 // स्वपरानुग्रहद्वारमतिरासुरये स्वयम् / तमुमावसुदेवाय तन्त्रार्थव्याससूरये सत्त्वादिसाम्यं प्रकृतिर्वैषम्यं महदादयः / परस्परात्मकेनोपद्रवकार्कश्यवृत्तिवत् लाघवख्यातिसौख्यानि सत्त्वं दुःखकिये रजः / तमोऽन्यबहिरन्तश्च तद्विकल्पोऽनिलादिवत् श्रोत्रादिवृत्तिः प्रत्यक्षमनुमानमनुस्मृतिः / कृत्स्नार्थसिद्धर्नातोऽन्यच्छाब्दमात्मविशेषतः आदिशब्दात्प्रवृत्तीनामर्थवत्त्वादनुग्रहात् / . परिणामविशेषाच्च गुणचैतन्यवृत्तयः गुणौदासीन्यमन्योऽन्यं चैतन्यादधिकारतः / अभोक्तृत्वाच्च कर्तृत्वमङ्गाङ्गिपरिणामतः ऐक्यादकर्ता पुरुषः कर्ताधिष्ठानशक्तितः / स्वातन्त्र्यादुपलब्धेश्च कार्यस्तु गुणभोजनात् वैषम्यमात्रात्महतः कारणग्रामसंभवः / शब्दादयश्च व्योमादिविशेषास्तद्गुणात्मकाः शब्दाद्या लोकसामर्थ्य श्रोत्रादीन्द्रियपञ्चकम् / एतेनोक्ता विशेषाणां शब्दादिगुणभक्तयः वाक्यादानं गतानन्दत्यागान्यदुभयं विदुः / चैतन्यवद्देहवृत्तिर्मन:संवित्सुखादयः प्राणादाकरुणग्रामवृत्तिर्जीवनसंज्ञिका / तदभिव्यक्तिरन्यत्र बुझ्याशयवशाद्भवः शरीरे धृतिसंश्लेषपङ्क्तिव्यूहावकाशतः / पृथिव्यादिसमारम्भः परिणामस्तु पूर्वयोः // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // 2