________________ // 23 // // 24 // // 25 // // 26 // // 27 // अन्यथेति च वैधर्म्यमापत्तिव्यभिचारतः / प्रतिपत्तिविकल्पाच्च तत्सिद्धिः कृतसंभवात् पुनरुक्तमसंबद्धात् साम्यः सामर्थ्यदर्शनात् / मन्त्रवच्चेति नापार्थं प्रसङ्गानिष्टसिद्धयः पुनरुक्तवदायोज्यं हेतुवादान्तरोक्तये। समानीसङ्गसंकल्पं प्रश्नाकारणसिद्धयः तदभावात्प्रतिज्ञादि प्रत्येकं चानुपक्रमात् / कालप्राप्तिविकल्पाभ्यां सर्वसिद्धेश्च नार्थवत् क्वचित् किंचित् कथंचिच्चेत्यनुषङ्गात्स लोपगः / कृताकृतविकल्पाभ्यां संशयप्रतिरूपतः ननाम दृढमेवेति दुर्बलं चोपपत्तितः / वक्तृशक्तिविशेषात्तु तत्तद्भवति वा न वा तुल्यसामाधुपायासु शक्त्या युक्तो विशेष्यते / विजिगीषुर्यथा वाग्मी तथाभूयं श्रुतादपि . सर्वपक्षकणैस्तुल्यं वादिनः सत्यतां विना / समानाभ्युपपत्तिं च जिह्मरीक्षायुधा ह्यमी प्राश्निकेश्वरसौमुख्यं धारणाक्षेपकौशलम् / सहिष्णुता परं धा_मिति वादच्छलानि षट् किं परीक्ष्यं कृतार्थस्य किमेवेति च चक्षुषः / परानुग्रहसाधोस्तु कौशलं वक्तृकौशलम् // 28 // // 29 // // 30 // // 31 // // 32 // . // त्रयोदशी सांख्यप्रबोधद्वात्रिंशिका // सन्नित्यकर्तृनानात्वप्रतिपक्षोभयात्मकम् / गुणधर्ममृषिर्नाना पश्यनेवात्मनो भवम् 1