________________ विभुः स्यात् किं द्रव्यं गुणजमुत वान्यः पदविधि यशो दिक्पर्यन्तं तव किमिति शक्यं गमयितुम् // 28 // // 1 // // 2 // // 3 // // 4 // // द्वादशी न्यायद्वात्रिंशिका // दैवखातं च वदनं आत्मायत्तं च वाङ्मयम् / श्रोतारः सन्ति चोक्तस्य निर्लज्जः को न पण्डितः अभिष्टुवन्ति यत्स्वैरं नृपगोष्ठयां नृपुङ्गवाः / असत्संदिग्धमुक्तानि कृषास्तेन कृपात्मका: प्रगवृत्तान्तगहनाद्विश्लिष्य प्रहता गिरः / योजयत्यर्थगम्या यः शब्दब्रह्म भुनक्ति सः प्रसिद्धशब्दार्थगतिर्ज्ञानं जात्यन्धयश्च यः / न स स्वयं प्रवक्तारमुपास्ते तन्त्रयुक्तिषु दुरुक्तानि निवर्तन्ते सूक्ते नास्ति विचारणा। . पुरुषो ब्राह्मणो विप्रः पुरुषो वेति वा यथा न सामान्यविशेषाभ्यामृतेऽन्याहेतु जायते। . तद्विशेषविघाताभ्यां हेत्वाभासोपजातयः द्वितीयपक्षप्रतिघाः सर्व एव कथापथाः। अभिधानार्थविभ्रान्तैरन्योऽन्यं विप्रलप्यते समं संशय्यते यत्र सामान्यमलिनं धिया। विचारं पुनरुक्तार्थं विशेषाय स संशयः प्रतिज्ञा निर्णयो हेतुर्दृष्टान्तं बुद्धिकारणम् / ... प्रमाणहेतुदृष्टान्तजातितर्कास्तदुक्तयः लोकधर्मोऽभ्यनुज्ञातः सिद्धान्तो वाग्नियामकः / अङ्गधर्मविकल्पाभ्यां प्रमेयोपचयाचयौ // 7 // // 8 // // 10 //