________________ // 16 // // 17 // // 18 // इत्येवं कुरुते स वल्लभयशास्त्वच्छासनातिक्रम दर्पासूचितसन्मुखो न हि मृगः सिंहस्य न ख्याप्यते प्रसादयति निम्नगाः कलुषिताम्भसः प्रावृषा पुनर्नवसुखं करोति कुमुदैः सर:संगमम् / विघाटयति दिङ्मुखान्यवपुनाति चन्द्रप्रभां तथापि च दुरात्मनां शरदरोचकस्तद्विषाम् न वेद्मि कथमप्ययं सुररहस्यभेदः कृतस्त्वया युधि हतः परं पदमुपैति विष्णोर्यथाता / अतः प्रणयसंसृतामविगणय्य लक्ष्मीमसौ करोति तव सायकः क्षममुरः सिषित्सुनुप ! अन्योऽन्यावेक्षया स्त्री भवति गुणवती प्रायशो विष्णुता वा लोकप्रत्यक्षमेतत्क्षितिविषमतया चञ्चला श्रीर्यथासीत् / सैवान्यप्रीतिदानात्तव भुजवलयान्तःपुरप्राप्तमाना मुर्वी दृष्ट्वा दयावत्स लघुसुचरिताहारसंख्यं करोति प्रसूतानां वृद्धिः परिणमति निःसंशयकला पुरावादश्चैष स्थितिरियमजेयेति नियमः / जगवृत्तान्तेऽस्मिन् विवदति तवेयं नरपते ! कथं वृद्धा च श्रीन च परुषितो यौवनगुणः अन्तर्गृढसहस्रलोचनधरं भ्रूभेदवज्रायुधं . कस्त्वा मानुषविग्रहं हरिरिति ज्ञातुं समर्थी नरः / यद्येते मघवं जंगद्धिततरास्त्वा वल्लभः स्वामिनस्त्वद्भूदेश पटुप्रकीर्णसलिला न ख्यापयेयुर्धनाः महीपालोऽसीति स्तुतिवचनमेतन्न गुणजं महीपालः खिन्नामवनिमुरसा धारयति यः / // 19 // // 20 // // 21 // . 57