________________ इति गुणजितं लोकं मत्वा नरेन्द्र ! सुरायसे वदतु गुणवान् बुद्ध्यादीनां गुणः कतमस्तव... // 10 // गन्धद्विपो मधुकरानिव पङ्कजेभ्यो दानेन यो रिपुगणान् हरसि प्रवीरान् / चित्रं किमत्र यदि तस्य तवैव राज नाज्ञां वहन्ति वसुधाधिपमौलिमालाः एकेयं वसुधा बहूनि दिवसान्यासीबहूनां प्रिया वस्यान्योऽन्यसुखाः कथं नरपते ! ते भद्रशीला नृपाः / ईर्ष्यामत्सरितेन साद्यभवतैवात्माङ्कमारोपिता शेषैस्त्वत्परितोषभावितगुणैर्गोपालवत् पाल्यते // 1 // 12 // गुहाध्यक्षाः सिंहाः प्रमदवनचरा द्वीपिशार्दूलपोताः कराग्रैः सिच्यन्ते वनगजकलभैर्दीर्घिकातीरवृक्षाः / पुरद्वारारक्षा दिशि दिशि महिषा यूथगुल्माग्रशूरा रुषानुध्यातानामतिललितमिदं जायते विद्विषां ते // 13 // निर्मूलोच्छिन्नमूला भुजपरिघपरिस्पन्ददृतैनरट्रैः संक्षिप्तश्रीविताना मृगपतिपतिभिः शत्रुदेशाः क्रियन्ते। किं त्वेतदाजवृत्तं स्वरुचिपरिचयः शक्तिसंपन्नतेयं / भङ्क्त्वा यच्छत्रुवंशानुचितशतगुणान् राष्ट्रलक्ष्म्या करोषि // 14 // सर्वेऽप्येकमुखा गुणा गुणपतिं मानं विना निर्गुणा इत्येवं गुणवत्सलैर्नृपतिभिर्मानः परित्यज्यते। नान्यश्चैव तवापि किं च भवता लब्धास्पदस्तेष्वसौ मत्तेनेव गजेन कोमलतरुर्निर्मूलमुत्खन्यते यत्प्राप्नोति यशस्तव क्षितिपते भ्रूभेदमुत्पादयन् . किं तत्त्वच्चरणोपसनमुकुटः प्राप्नोति कश्चिन्नृपः। , પs