________________ // 4 // यत्पश्यतः समुदितैरबलो व्युपास्ता कीर्तिस्तथा श्रुतिमुखानि वनानि याता | एतद्भो बृहदुच्यते हसतु मां कामं जनो दक्षिणः स्वार्थारम्भपटुः परार्थविमुखो लज्जानपेक्षो भवान् / योऽन्यक्लेशसमर्जितान्यपि यशांस्युत्सार्य लक्ष्मीपथा कीर्येकार्णववर्षिणापि यशसा नाद्यापि संतुष्यसे चाटुप्रीतेन मुक्ता यदियमगणिता दीयते राजलक्ष्मी रन्योऽन्येभ्यो नृपेभ्यस्त्वदुरसि नृपते ! यापि विश्रम्भलीना। मा भूदेष प्रसङ्गो निरनुनयमतेरस्य मय्यप्यतस्ते कीर्तिस्तेनाप्रमेया न विनयचकिता सागरानप्यतीता // 6 // अवश्यं कर्तव्यः श्रियमभिलषता पक्षपातो गुणेषु . प्रसन्नायां तस्यां कथमिव च न ते लालनीया भवेयुः / किमेषा वृत्तान्तं न वहसि नृपते लालनीया त्वदाज्ञा महेन्द्रादीनां यद्गुणपरितुलनादुविनीता गुणास्ते अन्येषां पार्थिवानां भ्रमति दश दिशः कीर्तिरिन्दुप्रभावात् त्वत्कीर्तेर्नास्ति शक्तिः पदमपि चलितुं किं भयात्सौकुमार्यात् / आ ज्ञातं नैतदेवं श्रुतिपथचकिता तेन गच्छत्यजस्रं कीर्तिस्तेषां नृपाणां तव तु नरपते ! नास्ति कीर्तेरयातम् // 8 // अन्येऽप्यस्मिन्नरपतिकुले पार्थिवा भूतपूर्वा स्तैरप्येवं प्रणतसुमुखैरुद्धृता राजवंशाः / न त्वेवं तैर्गुरुपरिभवः स्पृष्टपूर्वो यथाऽयं श्रीस्ते राजनुरसि रमते सत्यभामासपत्नी अगतिविधुरैर्लक्ष्मी दृष्ट्वा चिरस्य सहोषितां यदि किल परेकीभूतैर्गुणैस्त्वमुपाश्रितः / // 7 // // 9 // પપ