________________ सातागोताणाचित्र. // 20 // // 32 // जगत्स्थितिवशादायुस्तुल्यं वेद्यादपि त्रयम् / करोत्यात्मसमुद्घाताद्योगशान्तिरतः परम् सर्वप्रपञ्चोपरतः शिवोऽनन्त्यपरायणः / सद्भावमात्रप्रज्ञप्तिनिरुपाख्योऽथ निर्वृतः प्रदीपध्यानवद्ध्यानं चेतनावद्विचेष्टितम् / ते विकल्पवशाद्भिने भवनिर्वाणवर्त्मनि / जिनोपदेशदिङ् मात्रमितीदमुपदर्शितम्। यदवेत्य स्मृतिमतां विस्तरार्थो भविष्यति // 33 // // 34 // // एकादशी गुणवचनद्वात्रिंशिका // समानपुरुषस्य तावदपवादयन् कीदृशः किमेव तु महात्मनामपरतन्त्रधीचक्षुषाम् / अपास्य विनयस्मृती भुवि यशः स्वयं कुर्वता त्वयातिगुणवत्सलेन गुरवः परं व्यंसिताः श्रीराश्रितेषु विनयाभ्युदयः सुतेषु बुद्धिर्नयेषु रिपुवासगृहेषु तेजः। वक्तुं यथायमुदितप्रतिभो जनस्ते कीर्ति तथा वदतु तावदिहेति कश्चित् एकां दिशं व्रजति यद्गतिमद्गतं च तत्रस्थमेव च विभाति दिगन्तरेषु / यातं कथं दशदिगन्तविभक्तमूर्ति युज्येत वक्तुमुत वा न गतं यशस्ते सत्यं गुणेषु पुरुषस्य मनोरथोऽपि श्लाघ्य:सतां ननु यथा व्यसनं तथैतत् / // 3 // 54