________________ // 7 // // 8 // // 9 // . // 10 // S ou. // 11 // // 12 // आलम्बनपरीणामविशेषोद्भवभक्तयः / निमित्तमनयोराद्यं परिणामस्तु कारणम् भवः प्रमादचिन्तादिप्रवृत्तिद्वारसंग्रहः / हिंसादिभेदोपचयः संवरैकपराभवः परस्परसमुत्थानां विषयेन्द्रियसंविदः / पित्रादिवदभिन्नास्तु विषया भिन्नवृत्तयः एकस्मिन् प्रत्ययेऽष्टाङ्गकर्मसामर्थ्यसंभवात् / नानात्वैकपरीणामसिद्धिरष्टौ तु शक्तितः नाहमस्मीत्यसद्भावे दुःखोद्वेगहितैषिता / न नित्यानित्यनानैक्यं कर्ताधकान्तपक्षतः उत्पत्तेरेव नित्यत्वमनित्यत्वं च मन्यते / प्रतीत्य संविद्भावस्तु कारकेषूपनीयते जातिलिङ्गपरीमाणकालव्यक्तिप्रयोजनाः / संज्ञा मिथ्यापरा दृष्टाः परिक्षिण्वन्त्यचेतसः / यथार्थं वा स्यात् संबन्धः शब्दादीन्द्रियचेतसाम् / तदस्य जगतः सत्त्वमात्मप्रत्ययलक्षणम् द्रव्यपर्यायसंकल्पश्चेतस्तव्यञ्जकं वचः / तद्यथा यच्च यावच्च निरवद्येति योजना निषेकादिजरापाकपर्यन्तं पौरुषं यथा / सम्यग्दर्शनभावादिप्रमादविधिस्तथा शब्दादिषु यथा लोकश्चित्रावस्थः प्रवर्तते / तवृत्तमात्मप्रत्यक्षं त्याज्यमित्युभयो नयः घृणानुकम्पा पारुष्यं कार्पण्यं परिशुद्धये / व्रतोपव्रतयुक्तस्तु स्मृतिस्थैर्योपपत्तये પ૨ // 13 // // 14 // // 15 // // 16 // // 17 // // 18 //