________________ सर्वात्मकं सर्वगतं परीतमनादिमध्यान्तमपुण्यपापौ। बालं कुमारमजरं च वृद्धं य एनं विदुरमृतास्ते भवन्ति // 28 // नास्मिन् ज्ञाते ब्रह्मणि ब्रह्मचर्यं नय्याजापः स्वस्तयो नो पवित्रम् / नाहं नान्यो नो महानो कनीयानिःसामान्यो जायते निर्विशेषः // 29 // नैनं मत्वा शोचते नाभ्युपैति नाप्याशास्ते म्रियते जायते वा। नास्मिंल्लोके गृह्यते नो परस्मिंल्लोकातीतो वर्तते लोक एव // 30 // यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् / वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम् // 31 / / नानाकल्पं पश्यतो जीवलोकं नित्यासक्त व्याधयश्चाधयश्च / यस्मिन्नेवं सर्वतः सर्वतत्त्वे दृष्टे देवे नो पुनस्तापमेति // 32 // // 1 // // 2 // // दशमी द्वात्रिशिका / / अविग्रहमनाशंसमपरः प्रत्ययात्मकम् / यः प्रोवाचामृतं तस्मै वीयय मुनये नमः स्वशरीरमनोऽवस्थाः पश्यतः स्वेन चक्षुषा / यथैवायं भवस्तद्वदतीतानागतावपि किमन्नाह किमनहं किंमनेकः किमेकधा / विदुषा चोद्यतं चक्षुरत्रैव च विनिश्चयः मोहोऽहमस्मीत्याबन्धः शरीरज्ञानभक्तिषु / . ममत्वविषयास्वादद्वेषात्तस्मात्तु कर्मणः जन्मकर्मविशेषेभ्यो दुःखापातस्तदेव वा / आजस्रिकमपश्याना नानात्मव्यक्तचक्षुषाम् पिपासाभ्युदयः सर्वो भवोपादानसाधनः / प्रदोषापायगमनादातरौद्रे तु ते मते // 3 // // 4 // 51