________________ तमेवाश्वत्थमृषयो वामनन्ति हिरण्मयं व्यस्तसहस्रशीर्षम् / मनःशयं शतशाखप्रशाखं यस्मिन् बीजं विश्वमोतं प्रजानाम् // 16 // स गीयते वीयते चाध्वरेषु मन्त्रान्तरात्मा ऋग्यजुःसामशाखः / अध:शयो वितताङ्गो गुहाध्यक्षः स विश्वयोनिः पुरुषो नैकवर्णः॥१७॥ तेनैवैतद्विततं ब्रह्मजालं दुराचरं दृष्ट्युपसर्गपासम् / अस्मिन्मग्ना माननामा (न) शल्यैविवेष्यन्ते पशवो जायमानाः // 18 // अयमेवान्तश्चरति देवतानामस्मिन् देवा अधि विश्वे निषेदुः / अयमुद्दण्डः प्राणभुक् प्रेतया रेष त्रिधा बंद्धो वृषभो रोरवीति॥ 19 // अपां गर्भः सविता वह्निरेष हिरण्मयश्चान्तरात्मानसो देवयानः। . एतेन स्तम्भिता सुभगा द्यौर्नभश्च गुर्वी चोर्वी सप्त च भीमयादसः // 20 // मनः सोमः सविता चक्षुरस्य घ्राणं प्राणो मुखमस्याद्यपिवं दिशः। श्रोत्रनाभिरन्ध्राभादयानं पादाविलाः सुरसाः सर्वमाप // 21 // विष्णुर्बीजमम्भोजगर्भः शम्भुश्चायं कारणं लोकसृष्टौ।। नैनं देवा विद्रते नो मनुष्या देवाश्चैनं विदुरितरेतराश्च // 22 // अस्मिन्नुदेति सविता लोकचक्षुरस्मिन्नस्तं गच्छति चांशुगर्भः / एषोऽजस्रं वर्तते कालचक्रमेतेनायं जीवते जीवलोकः // 23 // अस्मिन् प्राणाः प्रतिबद्धाः प्रजानामस्मिन्नस्ता रथनाभा विचाराः। अस्मिन् प्रीते शीर्णमूलाः पतन्ति प्राणाशंसाफलमिव मुक्तवृन्तम् 24 अस्मिन्नेकशतं निहितं मस्तकानामस्मिन् सर्वा भूतयश्चेतयश्च / महान्तमेनं पुरुषवेदवेद्यं आदित्यवर्णं तमसः परस्तात् // 25 // विद्वानज्ञश्चेतनोऽचेतनो वा स्रष्टा निरीहः स हि पुमानात्मतन्त्रः / क्षराकारः सततं चाक्षरात्मा विशीर्यन्ते वाचो युक्तयोऽस्मिन् // 26 // बुद्धिबोद्धा बोधनीयोऽन्तरात्मा बाह्यश्चायं स परात्मा दुरात्मा / नासावेकं नापृथग् नाभितोभौ सर्वं चैतत्पशवो यं द्विषन्ति // 27 // 50