________________ // 7 // // 8 // अन्यत एव श्रेयांस्यन्यत एव विचरन्ति वादिवृषाः / वाक्संरम्भः क्वचिदपि न जगाद मुनिः शिवोपायम् यद्यकलहाभिजातं चाक्छलरङ्गावतारनिर्वाच्यम् / स्वच्छमनोभिस्तत्त्वं परिमीमांसेन दोषः स्यात् साधयति पक्षमेकोऽपि हि विद्वान् शास्त्रवित्प्रशमयुक्तः / न तु कलहकोटिकोट्योऽपि समेता (संगता) वाक्यलालभुजः // 9 // आर्तध्यानोपगतो वादी प्रतिवादिनस्तथा स्वस्य / चिन्तयति पक्षनयहेतुशास्त्रवाग्बाणसामर्थ्यम् // 10 // हेतुविदसौ न शब्दः (शाब्द) शाब्दोऽसौ न तु विदग्धहेतुकथः / / उभयज्ञो भावपटुःपटुरन्योऽसौ स्वमतिहीनः // 11 // सा नः कथा भवित्री तत्रैता जातयो मया योज्याः / इति रागविगतनिद्रो वाग्मुखयोग्यां निशि करोति // 12 // अशुभवितर्कधूमितहृदयः कृत्स्नां क्षपामपि न शेते। कुण्ठितदर्पः परिषदि वृथात्मसंभावनोपहतः . // 13 // प्राश्निकचाटुप्रणतः प्रतिवक्तरि मत्सरोक्त(ष्ण)बद्धाक्षः / ईश्वररचिताकुम्भो भरतक्षेत्रोत्सवं कुरुते // 14 // यदि विजयते कथंचित्ततोऽपि परितोषभग्नमर्यादः / स्वगुणविकत्थनदूषिकस्त्रीनपि लोकान् खलीकुरुते / // 15 // उत जीयते कथंचित् परिषत्परिवादिनं स कोपान्धः / गलगर्जेनाकामन् वैलक्ष्यविनोदनं कुरुते / // 16 // वोदकथां न क्षमते दीर्घ निःश्वसिति मानभङ्गोष्णम् / रम्येऽप्यरतिज्वरितः सुहृत्स्वपि वज्रीकरणवाक्यः // 17 // दुःखमहंकारप्रभवमित्ययं सर्वतन्त्रसिद्धान्तः / अथ च तमेवारूढस्तत्त्वपरीक्षां किल करोति // 18 //