________________ कि गर्जितेन रिपुषु त्वभितोमुखेषु किं त्वेव निर्दयविरूपितपौरुषेषु। . वाग्दीपितं तृणकृशानुवलं हि तेजः कल्पात्ययस्थिरविभूतिपराक्रमोत्थम् किंचित्सुनीतमपि दुर्नयवद्विनेयं दुर्नीतमप्यतिशयोक्तमिव प्रशस्यम् / सर्वत्र हि प्रतिनिविष्टमुखोत्तरस्य सूक्तं च दुर्विगणितं च समं समेन 30 तिर्यग्विलोकयति साध्वसविप्लुताक्षं श्लिष्टाक्षरं वदति वाक्यमसंभृतार्थम् दृष्ट्वा हतः स्खलति विश्रुतकक्षसेकं कण्ठं मुहुः कषति चापि कथाभ्यरिष्टः परिचितनयः स्फीतार्थोऽपि श्रियं परिसंगतां, न नृपतिरलं भोक्तुं कृत्स्नां कृशोपनिषद्बलः / विदितसमयोऽप्येवं वाग्मी विनोपनिषत्कियां, न तपति यथा विज्ञातारस्तथा कृतविग्रहाः // 32 // // 1 // // 2 // // अष्टमी वादद्वात्रिंशिका // ग्रामान्तरोपगतयोरेकामिषसङ्गजातमत्सरयोः / स्यात् सौख्यमपि शुनोांवोरपि वादिनोर्न स्यात् क्व च तत्त्वाभिनिवेशः क्व च संरम्भातुरेक्षणं वदनम् / क्व च सा दीक्षा विश्वसनीयरूपतामृजुर्वादः तावद्बकमुग्धमुखस्तिष्ठति यावन्न रङ्गमवतरति / रङ्गावतारमत्तः काकोद्धतनिष्ठुरो भवति क्रीडनकमीश्वराणां कुर्कुटलावकसमानबालेभ्यः / शास्त्राण्यपि हास्यकथां लघुतां वा क्षुल्लको नयति अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय / कृत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पण दृष्ट्वा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदं नः। वादिनि चपले मुग्धे च तादृगेवान्तरं गच्छेत् // 3 // // 4 // 47