________________ उद्धृतवाग्मियशसा जनसंप्रियेण पूर्व विसृष्टवचनप्रतिभागुणेन / वाच्यं सह प्रतिहतोऽपि हि तेन भाति जित्वा पुनस्तमतिकीर्तिफलानि भुङ्क्ते वीरोत्तरं परमशक्यमवेत्य कार्य क्षेपं प्रमोहविकथासु परः प्रयत्नः / अन्यो हि धीरितकथाविधुरस्य शब्दः संदिग्धतुल्यगुणदोषपथस्य चान्यः शिष्येषु वाक्यखनयः प्रतिबोधनीयाः सिद्धिस्तथा हि नियता नयवाददोषः अभ्युद्गतस्य हि कथाविषमाहिरोहि तेजः सकृत्प्रतिहतं च न चास्ति भूयः सिद्ध्यन्तरंन महत: परिभूय वादान् स्यादा(द)र्जितस्तु विजयोऽप्यपवाद एव तस्मान्न वादगहनान्यभिलक्षितस्य युक्तं विगाहितुमनुत्रसतः परेभ्यः 20 आम्नायमार्गसुकुमारकृताभियोगा क्रूरोत्तरैरभिहतस्य विलीयते धीः / नीराजितस्य तु सभाभटसंकटेषु शुद्धप्रहारविभवा रिपवः स्वपन्ति 21 ग्रन्थाभिचारनिपुणे बहु न प्रयोज्यं मत्वा विशेज्जनमनांसि सतामतीव / आशङ्कितानपि दिशः पुरुषस्य यातुः कीर्त्यक्षमा परिहरेदिति तत्प्रसक्तः एकान्वयोत्तरगतिः परिदृष्टपन्थाः प्रत्याहतश्च चतुरस्रमपाहतश्च / तस्मात्परोत्तरगतौ प्रणिधानवान् स्यानानामुखप्रहरणश्च पते(यते)द्विषत्सु शास्त्रोच्छितान्परिभवः खलतामुपैति तान्येव तु स्मितगभीरमुपालभेत / अस्मद्गुरुं स हसतीति विदह्यमानं व्युत्पादयन्ति हि यशांस्यत एव भूयः अङ्गाभिधानमफलं प्रकृतोपशान्तौ वक्तारमन्ववसिता न हि शास्त्रदोषाः सत्यं तु लाघवमनेन पथाभ्युपैति तच्चेदवाप्तमरतिश्रुतिभिः किमत्र 25 किं मर्म नाम रिपुषु स्थिरसाहसस्य मर्मस्वपि प्रहरति स्ववधाय मन्दः / आशीविषो हि दशनैः सहजोग्रवीर्यैः क्रीडन्नपि स्पृशति यत्र तदेव मर्म मन्दोऽप्यहार्यवचनः प्रशमानुयातः स्फीतागमोऽप्यनिभृतः स्मितवस्तु पुंसाम् तस्मात्प्रवेष्टुमुदितेन सभामनांसि यत्नः श्रुताच्छतगुणः सम एव कार्य: आक्षिप्य यः स्वसमयं परिनिष्ठुराक्षः पश्यत्यनाहतमनाश्च परप्रवादान् / आक्रम्य पार्थिवसभाः स विरोचमानः शोकप्रजागरकृशान् द्विषतं करोति 45