________________ आभाष्य भावमधुरार्पितया कृतास्त्रां दृष्ट्यावसाद्य च निवर्तितया विनेयान् ब्रूयात्प्रतीतसुखशब्दमुपस्थितार्थं नोच्चैर्न मन्दमभिभूय मनः परस्य 5 वादास्पदं प्रतिवचश्च यथोपनीतमारोप्य यः स्मृतिपथः प्रतिसंविधत्ते / वैलक्ष्यविस्मृतमदा द्विषतः स सूक्तैः प्रत्यानयन् परिजनीकुरुते सदस्यान् पूर्वं स्वपक्षरचना रभसः परस्य वक्तव्यमार्गमनियम्य विजृम्भते यः / आपीड्यमानसमयः कृतपौरुषोऽपि नोच्चैःशिरः स वदति प्रतिभानवत्सु नावैमि किं वदसि कस्य कृतान्त एष सिद्धान्तयुक्तमभिधत्स्व कुहैतदुक्तम् ग्रन्थोऽयमर्थमवधारय नैष पन्थाः क्षेपोऽयमित्यविशदागमतुण्डबन्धः८ . किंचित् कथंचिदिति साध्यनिगूढवाच: सिद्धान्तदुर्गमवतार्य विनोदनीयाः धीरस्मितैः प्रतिकथागुणदर्शनैश्च छयानवस्थितकथा हि पिबन्ति तेज:९ दुर्नीतमुन्नयति सूक्तमपक्षपातैनिस्तर्जयञ्छठविदग्धमलं करोति / भग्नाभिसन्धिरपि यानि कथान्तराणि प्रश्नच्छलप्रहरणोऽयमवन्ध्यविघ्नः उक्तं यथाक्षरपदं प्रतियोजयन्ति प्रत्युद्वहन्त्यपि जनाचरणैर्वचोभिः / सद्भावरिक्तमनसश्च सुविस्मितस्तां वाक्यप्रयोजनजडानभिसंदधीत 11 मूर्खव्रजेष्वनुमतिप्रतिभाविकारान् विद्वत्सदस्सु निरपेक्ष्य हताभिमानाः / उक्त्वा चिरं मदसमुच्छ्रयगर्वितानि नाम्नापि तस्य भयकुञ्चितमुच्छ्वसन्ति लोकप्रसिद्धमतयः श्रुतगूढवादैःसाध्याः श्रुतैकरुचयस्त्वपि(यि) लोकचित्रैः सामान्यदुर्बलविनिश्चितसंकथाभिर्मानप्रवासनमुदारमतेविधेयम्।। 13 / / आस्फालयन् दुरितसूचनधीरहस्तैक्यिान्तरेषु विकिरन् पुरुषः स्फुलिङ्गः स्वच्छध्रुवा कृतकरूपितविस्मयेन छिनस्मितैरविनयोत्तर एव कार्य: भूयिष्ठमुन्नदति यस्य कृतान्तदोषान्यं वा जिगीषति तमुत्सहतेऽपि वा यः ये चाप्यनेन मुकुलप्रतिभाः कदाचित्तेष्वस्य वाक्यमवतीर्य विनोदनीयम् कृत्येषु नादरविषक्तविलोचनः स्यात्तत्संकथाप्रणिहितोपहतास्तु साध्याः युक्तोपनीतपरिहासमुखांश्च कुर्वन् पक्षद्विषा परुषयेत्सदसि प्रधानम् 16 44