________________ इदं परेषामुपपत्तिदुर्बलं कथंचिदेतन्मम युक्तमीक्षितुम् / अथात्मरन्ध्राणि च सन्निगूहते हिनस्ति चान्यान् कथमेतदक्षमम्॥ 26 // दुरुक्तमस्यैतदहं किमातुरो ममैष कः किं कुशलोच्छ्रिता वयम् / गुणोत्तरो योऽत्र स नोऽनुशासिता मनोरथोऽप्येष कुतोऽल्पचेतसाम्२७ न गौरवाक्रान्तमतिविगाहते किमत्र युक्तं किमयुक्तमर्थतः / / गुणावबोधप्रभवं हि गौरवं कुलाङ्गनावृत्तमतोऽन्यथा भवेत् // 28 // न गम्यते किं प्रकृतं किमुत्तरं किमुक्तमेवं किमतोऽन्यथा भवेत् / सदस्सु चोच्चैरभिनीय कथ्यते किमस्ति तेषामजितं महात्मनाम्॥२९॥ समानधर्मोपहितं विशेषतो विशेषतश्चेति कथा निवर्तते / अतोऽन्यथा न प्रतरन्ति वादिनस्तथा च सर्वं व्यभिचारवद्वचः // 30 // यथाधर्म यस्तु सांध्यं विभज्य गमयेद्वादी तस्य कुतोऽवसादः / यदेव साध्येनोच्यते विद्यमानं तदेवान्यत्र विजयं संदधाति // 31 // मया तावद्विधिनानेन शास्ता जिनः स्वयं निश्चितो वर्धमानः। यः संधास्यत्याप्तवत्प्रातिभानि स नो जाड्यं मंस्यते पाटवं चेति॥३२॥ // सप्तमी वादोपनिषद् द्वात्रिंशिका // धर्मार्थकीर्त्यधिकृतान्यपि शासनानि न ह्यानमात्रनियमात् प्रतिभान्ति लक्ष्म्या संपादयेन्नृपसभासु विगृह्य तानि येनाध्वना तमभिधातुमविघ्नमस्तु॥१॥ साध्यादृते न विजयः सुलभः सदःसु पार्श्वस्थितेषु हि जयश्च पराजयश्च / तस्मादविक्लवमनुल्बणसाधुकारं सामप्रवीणगणनासमयेषु योज्यम् 2 प्राक् तावदीश्वरमनः सदसश्च चक्षुर्मन्तव्यमात्मनि परत्र च किंप्रकारम् / यद्यात्मनो हि परिहासजयोत्तरं स्यादुक्तोपचारचतुरः प्रतिभोऽन्यथा तु 3 सौम्यप्रभुर्यदि विपक्षमुखाः सदस्यास्तत्साधुरेव गमयेत् परिभूय शेषान् तस्मिन् सुभद्रचरितेऽप्युचितः प्रसादः सत्कृत्य विग्रहवचस्तिमितं निहन्यात् 43.