________________ पुरातनैर्या नियता व्यवस्थितिस्तत्रैव सा कि परिचिन्त्य सेत्स्यति / तथेति वक्तुं मृतरूढगौरवादहन्न जातः प्रथयन्तु विद्विषः // 2 // न खल्विदं सर्वमचिन्त्यदारुणं विभाव्यते निम्नजलस्थलान्तरम् / अचिन्त्यमेतत्त्वभिगृह्य चिन्तयेच्छुचः परं नापरमन्यदा क्रिया // 3 // बहुप्रकाराः स्थितयः परस्परं विरोधरूक्षाः कथमाशु निश्चयः / विशेषसिद्धानि यमेव नेति वा पुरातनप्रेमजलस्य युज्यते // 4 // जनोऽयमन्यस्य मृतः पुरातनः पुरातनैरेव समो भविष्यति। पुरातनेष्वित्यनवस्थितेषु कः पुरातनोक्तान्यपरीक्ष्य रोचयेत् // 5 // विनिश्चयं नैति यथा यथालसस्तथा तथा निश्चितवत्प्रसीदति / अवन्ध्यवाक्ये गुरवोऽहमल्पधीरिति व्यवस्यन् स्ववधाय धावति // 6 // मनुष्यवृत्तानि मनुष्यलक्षणैर्मनुष्यहेतोनियतानि तैः स्वयम् / अलब्धपाराण्यलसेषु कर्णवानगाधपाराणि कथं गृहीष्यति // 7 // यदेव किंचिद्विषमप्रकल्पितं पुरातनैरुक्तमिति प्रशस्यते। विनिश्चिताप्यद्य मनुष्यवाकृतिर्न पाठ्यते यत्स्मृतिमोह एव सः // 8 // न विस्मयस्तावदयं यदल्पतामवेत्य भूयो विदितं प्रशंसति / परोक्षमेतत्त्वधिरुह्य साहसं प्रशंसतः पश्यत किं नु भेषजम् // 9 // परीक्षितुं जातु गुणौघ ! शक्यते विशिष्य ते तर्कपथोद्धतो जनः / यदेव यस्याभिमतं तदेव तच्छिवाय मूरिति मोहितं जगत् // 10 // परस्परान्वर्थितया तु साधुभिः कृतानि शास्त्राण्यविरोधदर्शिभिः / विरोधशीलस्त्वबहुश्रुतो जनो न पश्यतीत्येतदपि प्रशस्यते // 11 // यदग्निसाध्यं न तदम्भसा भवेत् प्रयोगयोग्येषु किमेव चेतसा। समेष्वरागोऽस्य विशेषतो नु किं विमृश्यतां वादिषु साधुशीलता 12 // यथैव दृष्टं तपसा तथा कृतं न युक्तिवादोऽयमृषेरिदं वचः / सुबुद्धमेवेति विशेषतो नु किं प्रशंसति क्षेपकथा किलेतरा // 13 // .41