________________ रविः पयोदोदररुद्धरश्मिः प्रबुद्धहासैरनुमीयते ज्ञैः। भवानुदारातिशयप्रवादः प्रणेतृवीर्योच्छिखरः प्रयत्नैः // 24 / / नाथ ! त्वया देशितसत्पथस्थाः स्त्रीचेतसोऽप्याशु जयन्ति मोहम् / नैवान्यथा शीघ्रगतिर्यथा गां प्राची यियासुर्विपरीतयायी // 25 // अपेतगुह्यावचनीयशाठ्यं सत्त्वानुकम्पासकलप्रतिज्ञम् / शमाभिजातार्थमनर्थघाति सच्छासनं ते त्वमिवाप्रधृष्यम् // 26 // यथापरे लोकमुखप्रियाणि शास्त्राणि कृत्वा लघुतामुपेताः / शिष्यैरनुज्ञामलिनोपचारैर्वक्तृत्वदोषास्त्वयि ते न सन्ति . // 27 // यथा भवांस्तेऽपि किलापवर्गमार्ग पुरस्कृत्य तथा प्रयाताः / स्वैरेव तु व्याकुलविप्रलापैरस्वादुनिष्ठैर्गमिता लघुत्वम् // 28 // रागात्मनां कोपपराजितानां मानोन्नतिस्वीकृतमानसानाम् / तमोजलानां स्मृतिशोभितां(नां) च प्रत्येकभद्रान्वित यानवोचः।। 29 // वाद्यम्बुशेवालकणाशिनोऽन्ये धर्मार्थमुग्राणि तपांसि तप्ताः / त्वया पुनः क्लेशचमूविनाशभक्तोऽपि धर्मो विजिताश दग्धः॥ 30 // नानाशास्त्रप्रगममहतीं रूपिणी तां नियच्छन् शक्रस्तावत्तव गुणकथाव्यापृतः खेदमेति। कोऽन्यो योग्यस्तव गुणनिधिर्वक्तुमुक्त्वा नयेन त्यक्ता लज्जास्वहितगणनानिर्विशङ्क मयैवम् // 31 // इति निरुपमयोगसिद्धसेनः प्रबलतमोरिपुनिर्जयेषु वीरः। दिशतु सुरपुरुष्टुतस्तुतो नः सततविशिष्टशिवाधिकारि धाम // 32 // // षष्ठी द्वात्रिंशिका // यदशिक्षितपण्डितो जनो विदुषामिच्छति वक्तुमंग्रतः। न च तत्क्षणमेव शीर्यते जगतः किं प्रभवन्ति देवताः 40