________________ अकृत्रिमस्नेहमयप्रदीर्घदीनेक्षणाः साश्रुमुखाश्च पौराः / संसारसात्म्यज्ञजनैकबन्धो ! न भावशुद्धं जगृहुर्मनस्ते // 12 // सुरासुरैविस्मृतदीर्घवरैः परस्परप्रीतिविषक्तनेत्रैः। त्वद्यानधूः सद्यवहैर्बभासे संदिग्धसूर्यप्रभमन्तरिक्षम् // 13 // संकीर्णदैत्यामरपौरवर्गमत्यद्भुतं तन्महिमानमीक्ष्य / भवाभवाभ्युत्थितचेतसस्ते यद्विस्मयो नाम स विस्मयोऽयम् // 14 // प्रतीच्छतस्ते सुरपस्य (सुर पश्य) केशान् क्षीरार्णवोपायनलब्धबुद्धेः / प्रसादसायामतरं तदाभूदक्ष्णां यथार्थानिमिषां सहस्रम् // 15 // अज्ञातचर्यामनुवर्तमानो यदुर्जनाधृष्यवपुस्त्वमासीः / नानाश(स)नोच्चावचलक्षणाङ्कमूर्तेस्तदत्यद्भुतमीहितं मे // 16 // शिवाशिवव्याहृतनिष्ठुरायां रक्षःपिशाचोपवनान्तभूमौ / समाधिगुप्तः समजागरूक: कायं समुत्सृज्य विनायकेभ्यः // 17 // वन्ध्याभिमानं कृतवानसि हीसंसर्गपात्रं जिन ! संगमं यत् / प्रीतित्रिनेत्रार्चितनृत्तपुष्पैस्तेनासि लोकत्रयवीर ! वीरः // 18 // आनन्दनृत्तप्रचलाचला भूः प्रत्युद्धतोद्वेलजलः समुद्रः / सौम्योऽनिलः स्पर्शसुखेऽभिजातः शुभाभिधाना मृगपक्षिणश्च॥ 19 // सर्वावतारः सुरदैत्यनागगरुत्मतां प्रोषितमत्सराणाम् / बभूवुरन्यानि च तेऽद्भुतानि त्रैलोक्यविघ्नेश्वरमोहशान्तौ // 20 // उत्साहशौण्डीर्यविधानगुर्वी मूढा जगद्व्युष्टिकरी प्रतिज्ञा / अनन्तमेकं युगपत्रिकालं शब्दादिभिर्निप्रतिघातवृत्तिः // 21 // दुरापमाप्तं यदचिन्त्यभूतिज्ञानं त्वया जन्मजरान्तकर्तृ। तेनासि लोकानभिभूय सर्वान् सर्वज्ञ ! लोकोत्तमतामुपेतः // 22 // अन्ये जगत्संकथिका विदग्धा सर्वज्ञवादान् प्रवदन्ति तीर्थ्याः / यथार्थनामा तु तवैव वीर! सर्वज्ञता सत्यमिदं न रागः 36 // 23 //