________________ तमसश्च न केवलस्य च प्रतिसंसर्गमुशन्ति सूरयः / त्वयि सर्वकषायदोषले जिन ! कैवल्यमचिन्त्यमुद्गतम् // 21 // पुरुषस्य न केवलोदयः पशवश्चाप्यनिवृत्तकेवलाः / न च सत्यपि केवले प्रभुस्तव चिन्त्येयमचिन्त्यवद्गतिः // 22 // वपुषो न बहिर्मन:किया मनसो नापि बहिर्वपुःक्रिया। न च तेन पृथग्न चैकधा द्विषतां तेऽयमदृष्टिगोचरः // 23 // न च दुःखमिदं स्वयं कृतं न परैर्नोभयजं न चाकृतम् / नियतं च न चाक्षरात्मकं विदुषामित्युपपादितं त्वया // 24 // न परोऽस्ति न चापरस्त्वयि प्रतिबुद्धप्रतिभस्य कश्चन / न च तावविभज्य पश्यति प्रतिसंख्यानपदातिपूरुषः // 25 // गतिमानथ चाक्रियः पुमान् कुरुते कर्म फलैर्न युज्यते / फलभुक्च न चार्जनक्षमो विदितो यैर्विदितोऽसि तैर्मुने! // 26 // स्वत एव भवः प्रवर्तते स्वत एव प्रविलीयतेऽपि च। ' स्वत एव च मुच्यते भवादिप्ति पश्यंस्त्वमिवाभवो भवेत् // 27 // असमीक्षितवाङ्महात्मसु प्रचयं नैति पुमान् महात्मसु / असमीक्ष्य च नाम भाषसे परमश्चासि गुरुर्महात्मनाम् // 28 // भवबीजमनन्तमुज्झितं विमलज्ञानमनन्तमर्जितम् / न च हीनकलोऽसि नाधिक: समतां चाप्यनिवृत्य वर्तसे // 29 // सति चक्षुषि तत्प्रयोजनं न करोषीत्यभिशप्यतें पुमान् / भवतस्त्वलमेष संस्तवो विदुषामन्यपथानिवृत्तये // 30 // जननं च यथा महद्भयं तदभावश्च यथोत्तमोऽभयम् / विमृशन्ति विनीतचक्षुषो यदि पश्यन्त्यनुपास्य ते वचः // 31 // स्तवमहमभिधातुमीश्वरः क इव यथा तव वक्तुमीश्वरः / त्वयि तु भवसहस्रदुर्लभे परिचय एव यथा तथास्तु नः // 32 // 30