________________ // 13 // // 14 // // 15 // अतीत्य न च चेतनास्ति सुखदुःखमोहोदया .. न युक्तमिव नाम ते जिन ! विगाहधीरं वचः क्षमैव पुरुषं रुषश्च न विजातिरभ्युन्नतिर्न नाम मतिमार्दवं न निकृतिर्न नामार्जवम्। ऋतं वितथमेव गुप्तिरथवा तपः किल्बिषम् विमुक्तिमपि बन्धमाच्छ न च तत्तथा नान्यथा न कश्चन करोति नापि परिभुज्यते केनचिन्. न वेद्यमपि किंचिदस्ति न च न क्रियाभूतयः / भवन च भवान्तरं वज्रति कश्चिदभ्येति वा .. गति न च विना भवोऽस्त्यभव ! निश्चितं ते वचः वियोजयति चासुभिर्न च विधेर्न (वधेन) संयुज्यते शिवं च न परोपमर्दपुरुषस्मृतेविद्यते / वधाय नयमभ्युपैति च परान्न निघ्नन्नपि त्वयायमतिदुर्गमः प्रथमहेतुरुद्योतितः अपुण्यपथभीरवो वचनसत्य सत्यादराः पतन्त्यशिवमेव सत्यवचनार्थमूढा जनाः। परप्रियहितैषिणश्च बहुयातनाः पाणयः समन्तशिवसौष्ठवं तव न ये वचः संनताः य एव रतिहेतवः समफलास्त एवार्थतो न च प्रशमहेतुरेव मतिविभ्रमोत्पादकः / य एव च समुद्भवः सविलयः प्रतिस्वं च तौ तवामृतमिदं वचः प्रतिहतैर्गदः पीयते ममाहमिति चैष यावदभिमानदाहज्वरः कृतान्तमुखमेव तावदिति न प्रशान्त्युनयः / // 16 // // 17 // // 18 // 32