________________ // // 1 // // 5 // प्रसादविजितस्मृतिर्गणयितुं मतिप्रोद्गमं स्तवं किल विवक्षुरस्मि पुरुहूतगीतात्मनः / सतं किल वितरिम पाहतगीतात्मनः . .. व्यलीकपथनायकैहतपरिश्रमच्छद्मभिनिरागसि सुखोन्मुखे जगति यातनानिष्ठुरैः / अहो चिरमपाकृताः स्म शठवादिभिर्वादिभि- . स्त्वदाश्रयकृतादरास्तु वयमद्य वीर! स्थिताः अनादिनिधनः क्वचित्क्वचिदनादिरुच्छेदवान् प्रतिस्वमविशेषजन्मनिधनादिवृत्तः पुनः / भवव्यसनपञ्जरोयमुदितस्त्वया नो यथा . . तथायमभवो भवश्च जिन ! गम्यते नान्यथा जगत्यनुनयन्ययाभ्युदयविक्रियावन्ति च / स्वतन्त्रगुणदोषसाम्यविषमाणि भोज्यान्यपि / क्रियाफलविचित्रता च नियता यथा भोगिनां तथा त्वमिदमुक्तवानिह यथा परे शेरते अतीत्य नियतव्यथौ स्थितिविनाशमिथ्यापथौ निसर्गशिवमात्थ मार्गमुदयाय यं मध्यमम् / स एव दुरुनिष्ठितोऽयमभिधानरूक्षाशया त्मधाविव महोरगो दशभिदुर्गृहीतोद्धतः जगद्धितमनोरथाः स्वयमनावृतप्रीतयः कृतार्थनिवृतादराश्च विवृतोग्रदुःखे जने / गुणज्ञ ! परिमृग्यमाणलघवः स्वनीतः परे त्वमेव तु यथार्थवादसु(शुचिरर्थविद्भिर्वृतः प्रवृत्त्यपनयक्षतं जगदशान्तजन्मव्यथं विरामलघुलक्षणस्त्वमकरोस्तदन्तःक्षणम् / 30 // 4 // // 5 // // 6 //